
Elon Musk-Twitter : ट्विटरस्य नूतनः मालिकः एलोन मस्कः आगत्य एव मुख्यकार्यकारी पराग अग्रवालसहिताः बहवः बृहत् प्रबन्धकाः बहिः गन्तुं मार्गं दर्शितवन्तः। एतस्य अनन्तरम् अपि एलोन् मस्कः न स्थगितवान्। मीडिया-समाचार-पत्राणाम् अनुसारं अधिकानि परिच्छेदाः भवितुम् अर्हन्ति ।
एलोन् मस्कः प्रबन्धनम् आह यत् तेषां जनानां सूचीं सज्जीकर्तुं शक्यते येषां निष्कासनं कर्तुं शक्यते। पूर्वं कम्पनीयां कार्यं कुर्वतां ७५ प्रतिशतं जनानां कार्यं त्यक्तुं शक्यते इति कथ्यते स्म । एलोन् मस्क इत्यनेन ट्विट्टर् क्रयणात् पूर्वमपि एलोन् मस्क इत्यस्य नूतनः मालिकः अभवत् ततः परं विशालः परिच्छेदः भवितुम् अर्हति इति आशङ्काः प्रकटिताः आसन् ।
प्रबन्धकाः सूचीं सज्जीकर्तुं पृष्टवन्तः
मीडिया-रिपोर्ट्-अनुसारं अरबपतिः उद्यमी एलोन् मस्कः, यः गुरुवासरे ट्विट्टर्-संस्थायाः टेक्आस्चा-इत्यस्य औपचारिकतां सम्पन्नवान् अमेरिकी-डॉलर्-४४ अरब-डॉलर्-मूल्येन। ततः प्रबन्धकेभ्यः कथ्यते यत् ते दलस्य सदस्यानां सूचीं सज्जीकर्तुं शक्नुवन्ति येषां मुक्तिः कर्तुं शक्यते। अस्य विषये सूचनां दत्तवान् व्यक्तिः स्वस्य परिचयं न प्रकाशयितुं प्रार्थितवान् अस्ति। अपरपक्षे, मीडिया-समाचार-अनुसारं न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् मस्कस्य व्यक्तिगत-व्यवहारस्य कारणेन बृहत्-परिमाणेन छंटनी-विषये चिन्ता वर्धिता अस्ति।
मीडिया-समाचार-अनुसारं सम्भाव्य-निवेशकानां कृते कथितं यत् ते ७५% कार्यबलं समाप्तं करिष्यन्ति इति । सम्प्रति ट्विट्टर् मध्ये प्रायः ७५०० जनाः कार्यं कुर्वन्ति । यद्यपि मस्कः पश्चात् एतादृशं विशालं कटं गृह्णीयात् इति अङ्गीकृतवान् । परन्तु अद्यापि न प्रकाशितम्, कति जनाः निष्कासिताः भवितुम् अर्हन्ति। अद्यैव एलोन् मस्क इत्यनेन ट्विट्टर् इत्यस्य अधिग्रहणं कृत्वा ट्विट्टर् इत्यस्य मुख्यकार्यकारी अधिकारी पराग अग्रवाल इत्यस्य सर्वप्रथमं निष्कासनं कृतम् । एतेन सह अन्ये बृहत्कम्पनीप्रबन्धकाः अपि मुक्ताः अभवन् ।