South Korea Hallowean Stampade: दक्षिणकोरियाराजधानी सियोल्-नगरे हेलोवीन-उत्सवस्य समये भगदड़स्य कारणेन १५१ जनाः मृताः, ८२ जनाः घातिताः च अभवन् । १९ विदेशिनः अपि मृत्योः अन्तर्भूताः सन्ति । अस्याः घटनायाः कारणात् सम्पूर्णे विश्वे शोकतरङ्गः वर्तते । ब्रिटेनस्य नूतनः प्रधानमन्त्री निर्वाचितः ऋषिसुनकः, अमेरिकीराष्ट्रपतिः जो बाइडेन्, कनाडादेशस्य प्रधानमन्त्री जस्टिन ट्रूडो च इत्यादयः बहवः वैश्विकनेतारः अस्य घटनायाः शोकं कृतवन्तः।
ऋषिः सुनकः अवदत्, ‘अद्य रात्रौ सियोलतः दुर्वार्ता।’ अस्माकं सर्वे विचाराः सम्प्रति प्रतिक्रियां दत्तवन्तः सर्वेषां दक्षिणकोरियादेशीयानां च अस्मिन् अत्यन्तं महत्त्वपूर्णसमये सन्ति।’ जो बाइडेन् इत्यनेन ट्वीट् कृत्वा उक्तं यत्, “जिल् अहं च सियोल्-नगरे ये स्वप्रियजनाः त्यक्तवन्तः तेषां परिवारेभ्यः गभीराः शोकसंवेदनां प्रकटयामः।” वयं कोरियागणराज्यस्य जनानां सह शोकं प्रकटयामः, सर्वेषां आहतानाम् शीघ्रं स्वस्थतां च कामयामः। अस्मिन् दुःखदकाले अमेरिकासंयुक्तराज्यं कोरियागणराज्येन सह तिष्ठति।’
अद्य सियोल-नगरे घातकस्य भगदड़स्य अनन्तरं दक्षिणकोरिया-देशस्य जनानां कृते कनाडा-देशस्य जनानां कृते अहं गभीराः शोक-संवेदनां प्रेषयन् अस्मि |. अहम् अस्याः दुःखदघटनायाः प्रभावितानां सर्वेषां विषये चिन्तयामि, येषां क्षतिग्रस्तानां शीघ्रं पूर्णं च स्वस्थतां कामयामि ।
हृदयरोगस्य कारणेन मृत्युः
भगदडस्य कारणेन बहवः जनानां हृदयस्य रोधः जातः इति कथ्यते । सः सीपीआर दत्त्वा चिकित्सालये प्रवेशितः। अस्मिन् दुर्घटने ४६ जनाः स्थले एव मृताः, शेषाः चिकित्सालये मृताः आनीताः इति घोषिताः ।