
भारतीयवैज्ञानिकस्य प्रो.अश्वनीकुमारस्य नाम न केवलं भारते अपितु विश्वे शोधक्षेत्रे प्रसिद्धम् अस्ति। विशेषं वस्तु अस्ति यत्, तेषां शोधं स्थानीयसमस्यानां निवारणाय, जनानां कृते नूतनानां सूचनानां उपलब्धीकरणाय च क्रियते। कतिपयेषु दिनेषु १०० गुणाधिकं वर्धयित्वा सम्पूर्णं जलस्रोतं आच्छादयति (Research on Hyacinth) । जलकुंभी (जैव इन्धनं जलकुंभी हयासिन्थतः निर्मातुं शक्यते) तस्य संशोधनं अन्तर्राष्ट्रीयस्तरमपि स्वीकृतम् अस्ति ।
सरोवरेषु प्राकृतिकजलपिण्डेषु जलकुंभी अतीव शीघ्रं वर्धते । अन्येषु देशेषु जैव ऊर्जारूपेण हयासिन्थस्य उपयोगः भवति । कतिपयेषु दिनेषु १०० गुणाधिकं वर्धमानं सम्पूर्णं जलपिण्डं आच्छादयति । यस्मात् कारणात् सूर्यस्य रश्मयः जलस्य अन्तः न प्राप्नुवन्ति। अन्ये वनस्पतयः पशवः च ये जलस्रोतस्य अन्तः सन्ति। तत्र प्रकाशस्य अभावात् प्राणवायुस्य अभावः भवति, ते म्रियन्ते च । एतादृशाः बहवः जलस्रोताः दृश्यन्ते, ये हयासिन्थस्य कारणेन भूमिरूपेण परिणताः सन्ति ।
भारतीयवैज्ञानिकः प्रो.अश्वनीकुमारः सूक्ष्मजीवरूपेण हयासिन्थस्य विघटनं कृत्वा शर्करां निर्मितवान् । यत् वयं शर्करा इति वदामः तथा च यदि वयं शर्करायां सेक्रोमाइसिस इति कवकं मिश्रयामः तर्हि शर्करां इथेनॉलरूपेण परिणमयति। यत् वयं बायोइथेनॉल इति वदामः। यतः एतत् बायो पद्धत्या निर्मितम् अस्ति।
प्रो.अश्वनीकुमारः (प्रो. अश्वनीकुमारस्य शोधः) कथयति यत्, सागरमण्डलस्य ऐतिहासिकस्य लखाबंजारासरोवरस्य दुर्दशां दृष्ट्वा शोधस्य प्रेरणा प्राप्ता। यदा सः तत् दृष्टवान् तदा लखा बञ्जरा-सरोवरं हयासिन्थ-इत्यनेन ग्रसितम् अस्ति तथा च अयं तडागः, यः नगरस्य परिचयः इति कथ्यते, सः भविष्ये भूमिरूपेण परिणतुं शक्नोति, (Research on Hyacinth) ततः सः हयासिन्थ-वृक्षात् जैव-इन्धन-निर्माणस्य विषये शोधं कृतवान् । (जैवईंधनं हयासिन्थ् इत्यस्मात् निर्मातुं शक्यते) तस्य शोधं वैश्विकरूपेण मान्यतां प्राप्तम् अस्ति तथा च अनेकेषु अन्तर्राष्ट्रीयविज्ञानसेनापतयः अपि अस्ति ।
हयासिन्थः भविष्यस्य इन्धनं भवितुम् अर्हति
जलकुंभी (हयासिन्थः) विशालाः जलस्रोताः अपि निगलति : सागरः प्रो. यदि अश्विनीकुमारः विश्वासनीयः अस्ति तर्हि सः सरसः अथवा प्राकृतिकजलस्रोतान् पश्यन् एव तिष्ठति। एतेषु हयासिन्थः अतीव शीघ्रं वर्धते । प्रारम्भे ब्राजीलदेशात् बङ्गालदेशं प्रति हयासिन्थम् आनीतम्, यस्य उपयोगः सौन्दर्यार्थं भवति स्म । जनाः अतीव रोचन्ते स्म, जले स्थापयितुं आरब्धवन्तः । शनैः शनैः प्रसृतम् ।
जलकुंभी (हयासिन्थः) भविष्यस्य इन्धनं भवितुम् अर्हति
जलस्रोतं एवं आच्छादयति : हयासिन्थस्य विशेषं वस्तु अस्ति यत् एकेन पादपेन ४ तः ५ सहस्राणि बीजानि उत्पाद्यन्ते तस्य बीजं २० तः २८ वर्षाणि यावत् न दूषितं भवति मृत्तिकायां स्थितोऽपि पुनः प्ररोहति । कतिपयेषु दिनेषु शतगुणं वर्धयित्वा सम्पूर्णं जलपिण्डं आच्छादयति । यस्मात् कारणात् सूर्यस्य रश्मयः जलस्य अन्तः न प्राप्नुवन्ति। अन्ये वनस्पतयः पशवः च ये जलस्रोतस्य अन्तः सन्ति। तत्र प्रकाशस्य अभावात् प्राणवायुस्य अभावः भवति, ते म्रियन्ते च । यदा वयं तादृशजलस्रोतस्य समीपं गच्छामः तदा तस्य दुर्गन्धः भवति । यत् सड़नगन्धं करोति। प्राकृतिकप्रक्रियायाः माध्यमेन हयासिन्थः अतीव शीघ्रं वर्धते, सम्पूर्णं जलपिण्डं च ग्रसति । एतादृशाः बहवः जलस्रोताः दृश्यन्ते, ये हयासिन्थस्य कारणेन भूमिरूपेण परिणताः सन्ति ।
आयनिक लिक्विड् इत्यनेन शोधकार्यं सुलभं जातम् : प्रो. अश्विनीकुमारः व्याख्यायते यत्, अस्य शोधस्य पृष्ठतः उद्देश्यं स्थानीयसमस्यासु कार्यं कर्तुं आसीत् । यदा वयं सागरसरोवरं परितः गच्छामः तदा वयं पश्यन्तः आसन् यत् अत्र विशालः हयासिन्थः अस्ति । हयासिन्थस्य वैज्ञानिकं नाम (eichhornia crassipes) अस्ति । यदा वयं हयासिन्थविषये कार्यं आरब्धवन्तः तदा सागरस्य डॉ. हरिसिंहगौरविश्वविद्यालयस्य रसायनशास्त्रस्य वैज्ञानिकः डॉ. उप्पलघोषः आयोनिक लिक्विड् इति द्रव्यं प्रदत्तवान् ।
अल्ट्रासोनिक प्रक्रिया : अस्य द्रवस्य विशेषं वस्तु अस्ति यत्, अस्य पर्यावरणस्य उपरि किमपि दुष्प्रभावः न भवति । यतः एतत् कार्यं कर्तुं अम्लं, क्षारं, एतादृशाः केचन रसायनाः च उपयोक्तव्याः भवन्ति, ये भयङ्कराः सिद्धाः भवितुम् अर्हन्ति । वयं न इच्छन्तः आसन् यत् कोऽपि एतादृशं कार्यं करोतु यत् एकस्याः समस्यायाः समाधानं कृत्वा अन्यां समस्यां सृजति, अतः आयनिक द्रवस्य उपयोगं कृत्वा माइक्रोवेव, अल्ट्रासोनिक प्रक्रिया च स्वीकृतवन्तः । वयं प्रयोगशालायां शर्करां निर्मातुं हयासिन्थस्य विघटनं कथं करणीयम् इति प्रयत्नम् अकरोम । यदा कदापि वयं किमपि जैव-इन्धनं निर्मामः तदा मेथानल्-इथेनल्-इत्येतयोः उपयोगं कुर्मः । मेथानोल् बायोडीजल इत्यपि कथ्यते ।
उपयोग द्वारा पर्यावरण सुरक्षित : प्रो. कुमारः व्याख्यायते यत् अन्येषु देशेषु हयासिन्थस्य जैव ऊर्जारूपेण उपयोगः भवति । वयं सूक्ष्मजीवरूपेण हयासिन्थस्य विघटनं कृत्वा शर्करां निर्मितवन्तः। यत् वयं शर्करा इति वदामः तथा च यदि वयं शर्करायां Saccharomyces इति कवकं मिश्रयामः तर्हि शर्करां इथेनॉलरूपेण परिणमयति। यत् वयं बायोइथेनॉल इति वदामः। यतः एतत् बायो पद्धत्या निर्मितम् अस्ति।
प्रयोगशालाविकासप्रयोगः : अत्र वयं जैविकतन्त्रेण बायोइथेनल् निर्मामः। वयं बायोइथेनॉलं कार्बन न्यूट्रल इति वदामः। यतः पादपः एव कार्बनडाय-आक्साइड्-आक्साइड्-इत्यस्य स्थापनेन अन्नं निर्मितवान् । यदा वयं तस्य परिवर्तनं कुर्मः तदा तया व्ययिता ऊर्जा सा एव ऊर्जा तया उत्पद्यते । विशेषः अस्ति यत् तस्य पर्यावरणस्य उपरि किमपि दुष्प्रभावः नास्ति । एवं प्रकारेण वयं प्रयोगशालास्तरस्य हयासिन्थ्-वृद्ध्यर्थं प्रयोगाः कृतवन्तः । यस्मिन् वयं दृष्टवन्तः यत् आयनिकद्रवः अतीव उत्तमः स्रोतः अस्ति, यः हयासिन्थं बहु सम्यक् विघटयति, न च हानिम् ।