जम्मू-कश्मीरस्य किश्तवार्-नगरे एकस्मिन् मेगा-विद्युत्-परियोजना-स्थले विशाल-भूस्खलनेन एकः पुलिस-कर्मचारिणः सह न्यूनातिन्यूनं चत्वारः जनाः मृताः, षट् जनाः च घातिताः। प्रारम्भिकसमाचारानुसारं शनिवासरे घटितस्य घटनायां जेसीबी-चालकस्य स्थले एव मृतः, अन्ये अपि कतिपये मलिनतायाः अधः दफनाः अभवन् समाचारानुसारं रेटलविद्युत्परियोजनानिर्माणस्थले एषा घटना अभवत् यत्र उद्धारकदलः उपस्थितः आसीत्। इदानीं पुलिस आयुक्तः अवदत् यत् उद्धारकार्यं सम्पन्नम् अस्ति।
एकः विशालः शिलाखण्डः पतितः
किष्टवारस्य उपायुक्तः (डीसी) देवांश यादवः अवदत् यत् मजदूराः रटले विद्युत् परियोजना स्थलस्य समीपे लिङ्क् रोड् इत्यस्य निर्माणे कार्यं कुर्वन्तः आसन् तथा च जेसीबी यन्त्रं खननं कुर्वन् आसीत् तदा एकः विशालः शिलाखण्डः पतितः, येन श्रमिकाः फसन्ति। यदा षड्जनानाम् एकः परिचालनदलः मलिनमण्डपस्य अधः फसितानां उद्धाराय स्थलं प्राप्तवान् तदा अन्यः भूस्खलनः क्षेत्रे आहतः, येन अधिकाः जनाः दफनाः अभवन् इति अधिकारिणः अवदन्।
Massive #landslides struck a mega power project 'Drabshalla- Ratle hydroelectric project' site in #JammuKashmir’s #Kishtwar on Saturday…
A JCB driver was killed and several others are under the debris. pic.twitter.com/a4YgvUrTx4
— M. Nuruddin (@nuristan97) October 29, 2022
एकः पुलिसकर्मचारी सहितः चत्वारः जनाः मृताः
देवंशयादवः अवदत् यत् तत्क्षणमेव उद्धारकार्यक्रमाः आरब्धाः, पुलिससहायकउपनिरीक्षकसहिताः षट् जनाः मलबे बहिः आकृष्य चिकित्सालयं नीताः। अस्मिन् घटनायां एकः पुलिसकर्मचारी, जेसीबी-सञ्चालकः च सहिताः चत्वारः जनाः मृताः। सः अवदत् यत् जेसीबी-सञ्चालकस्य मनोजकुमारः इति परिचयः कृतः अस्ति। षट् घातितानां मध्ये त्रयः डोडानगरस्य शासकीयचिकित्सामहाविद्यालये, द्वौ ठथरीचिकित्सालये, एकः जम्मूनगरं च स्थानान्तरितः इति अधिकारिणः अवदन्।