भाजपा राष्ट्राध्यक्षा जेपी नड्डा बालिवुड् अभिनेत्री कङ्गना रनौत इत्यस्याः लोकसभा सांसदत्वस्य इच्छां प्रकटितस्य स्वागतं कृतवती। मीडिया-समाचार-पत्राणाम् अनुसारं नड्डा अवदत् यत्, “वयं निश्चितरूपेण इच्छामः यत् कङ्गना राजनीति-क्षेत्रे आगच्छेत्। सा प्रधानमन्त्रि-मोदी-महोदयस्य कार्यैः प्रभाविता अस्ति। भाजपा-पक्षे तस्याः स्वागतम् अस्ति।”निर्वाचने प्रतिस्पर्धां कर्तुं प्रश्ने सः अवदत् यत्, “न मम एव निर्णयः” इति । दलं प्रति आगच्छन्तु, तस्मिन् समये पक्षः निर्णयं करिष्यति। वयं कस्यापि प्रतिबद्धतां कृत्वा कस्यचित् संलग्नतां न कुर्मः।
‘कङ्गना’ सांसदः भवितुम् इच्छति
कङ्गनायाः आपत्कालविरोधि-काङ्ग्रेस-विरोधि-विचारधारा-प्रश्ने नड्डा अवदत् यत्, “अत्र सर्वेषां कृते स्थानं अस्ति, परन्तु अस्य दलस्य किं दायित्वं कार्यं कर्तव्यं भविष्यति” इति।भवितुं इच्छां प्रकटितवान् सः हिमाचलप्रदेशस्य मण्डीपीठं प्रथमपरिचयरूपेण वर्णितवान् । कङ्गना अवदत् यत्, “यदि हिमाचलस्य जनाः भाजपा च इच्छन्ति तर्हि ते अग्रिमे लोकसभानिर्वाचने लोकसेवायाः कृते प्रतिस्पर्धां कर्तुं शक्नुवन्ति।”
एतदतिरिक्तं जेपी नड्डा पूर्वसीएम प्रेमकुमारधूमलस्य टिकटकर्तनस्य विषये अपि चर्चां कृतवान्। नड्डा स्पष्टीकृतवान् यत्, “धूमलजी स्वयमेव प्रधानमन्त्रिणं प्रति पत्रं लिखितवान् आसीत् यत् अहं निर्वाचनं न करिष्यामि इति।” सः द्विवारं मुख्यमन्त्री आसीत्, परन्तु अस्मिन् समये तस्य टिकटं न प्राप्तम्।