
-डॉ. मयंक चतुर्वेदी
ऋषिसुनकं प्रति अद्य जगत् जानाति। सः ब्रिटेनदेशस्य प्रधानमन्त्री अस्ति, परन्तु भारते अपि एकः ऋषिः शौनकः अभवत्, यः शुनक् ऋषेः पुत्रः आसीत् । सः तत्कालीनः प्रसिद्धः वैदिकः आचार्यः आसीत् । पुराणेषु एतेषां सप्तऋषीणां च विस्तृतं वर्णनं प्राप्यते । अनेकानि अश्वमेधयज्ञानि कृतवान् ।यदि तेषां वंशं पश्यामः तर्हि सर्वप्रथमं आदिपर्वस्य अन्तर्गतं महाभारतस्य अष्टमे अध्याये पौलोमपर्वणि “प्रमद्वार को सर्पदंशः” इति कथा प्राप्यते। यस्मिन् शुनकमुनिगोत्रगोत्रं विस्तारात् इति कथ्यते।
स चापि च्यवनो ब्राह्मण भर्गवोऽजनयात् सुतम्। सुकन्यास महात्मानं प्रतिं दीप्तेजसं
प्रमतिस्तु रुरुं नाम घृताच्यन् संजिजनात्। रुरुः प्रमदवारायण तु शुणकम् संजिजनात्
महर्षि भृगुपुत्रः च्यवनः स्वपत्न्याः सुकन्यायाः गर्भात् प्रमती नाम पुत्रं जनयत् । महात्मा प्रमतिः अतीव तेजस्वी आसीत् । तदा प्रमतिः घृताची अप्सरातः रुरु नाम पुत्रं जनयति स्म, रुरुद्वारा प्रमद्वारस्य गर्भात् शुनकः जातः ।
शौनकस्तु महाभाग शुनकस्य सुतो भवान्। शुनकस्तु महासत्त्वः सर्वभार्गवनन्दनः। जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥
शौनकजी, शुनकस्य पुत्रत्वेन ‘शौनक’ इति उच्यते । महासत्त्वगुणसंपन्नः शुनकः समस्तभृगुवंशस्य आनन्दवर्धनम् । जातमात्रेण च तीव्रतपः प्रवर्तते स्म । तेन तस्य अमृतकीर्तिः सर्वत्र प्रसृता । वस्तुतः वैदिककाल-उत्तर-वैदिककाले यत् प्रकारस्य नाम यशः च ऋषिः स्वस्य सामर्थ्यस्य ज्ञानस्य च कारणेन सर्वत्र प्रसृता आसीत्, अद्यत्वे ब्रिटेनतः आधुनिकऋषिसुनकपर्यन्तं तदेव नाम यशः सर्वत्र आच्छादितम् अस्ति विश्वम्।
भारतस्य पुरातनः ज्ञान परम्परा सह गोत्र परम्परा उक्तवान् यत् सरस्वती नदीतटे निवसन्तः आर्य (श्रेष्ठ, पूजित, स्वीकृत, आदरणीय, आदर्श, हृदयस्पर्शी, धर्म-नियम-निष्ठा, आस्तिक स्त्री-पुरुष) ते आर्य सरस्वत ब्राह्मण.आहूतः पश्चात् कालान्तरे एते सरस्वतब्राह्मणाः राजस्थान-हरियाणा-अविभक्तपञ्जाब-देशेषु अपि च भारतस्य सुदूरदक्षिणदेशात् विश्वस्य सर्वेषु देशेषु निवसन्ति स्म । ब्रिटेनदेशे निवसितस्य ऋषिसूनकस्य विषये कथ्यते यत् सः अस्याः वैदिकस्य आचार्यकुल-गोत्रपरम्परायाः वंशजः अस्ति।
अष्टऋषीणां गोत्रमिति स्वीक्रियते
अक्षरशः गोत्रः मूलतः ब्राह्मणानां (पुरोहितानाम्) सप्तकुलानाम् उल्लेखं करोति, तेषां उत्पत्तिः सप्तप्राचीनद्रष्टाभ्यः आरभ्यते; अत्रिं भारद्वाजं भृगुं गोतमं कश्यपं वशिष्ठं विश्वामित्रं तथा दक्षिणभारते वैदिकहिन्दुधर्मस्य प्रसारेण सह प्रारम्भे अगस्त्यस्य नामधेयम् अष्टमगोत्रं योजितम् । ब्रिटिशप्रधानमन्त्री भृगुगोत्रपरम्परातः ऋषिः सुनकः आगच्छति।
कदाचित् मनुष्यस्य गोत्रपरम्परायाः उद्धाराय काचित् व्यवस्था स्यात् इति भाति। वैसे भारत में पुस्तक लिखने वाले वंशावली आचार्य, पुरोहित, पाण्ड एवं शास्त्री यह कार्य पीढ़ियों से करते रहे हैं। परन्तु यदा वयं जगति मानवानाम् विविधतां पश्यामः तदा इदं प्रतीयते यत् तदर्थं काचित् वैज्ञानिकव्यवस्था अपि निर्मितवती अस्ति। अद्यतनसमयं पश्यन् अपि आवश्यकं प्रतीयते यतोहि वैज्ञानिकसमाजः सर्वस्य प्रमाणं आग्रहयति, तदपि विधिविशेषेण सिद्धं जातम्, अन्यथा भवन्तः सम्यक् वदन्ति अपि भ्रष्टाः भविष्यन्ति, एतत् अधिकतया सम्भवति ।
परिवारजनानां मध्ये वैवाहिकसम्बन्धनिषेधः अस्ति
यदा कश्चित् जीनसिद्धान्तस्य अध्ययनं करोति तदा भारतीयमीमांसकानां, तस्य ऋषिपरम्परायाः च प्रति आदरार्थं स्वयमेव शिरः नमति । यतो हि सः सामाजिकव्यवस्थायां तादृशी व्यवस्था निर्मितवती आसीत्, यस्मिन् पुस्तिकातः पीढीपर्यन्तं सर्वेषां विकासस्य अपारं सम्भावना वर्तते। परिवार सदस्या: अन्तरविवाहस्य निषेधः कुलसम्बन्धेषु नाम सहितम् न केवलं यतोहि नूतनसम्बन्धनिर्माणे साहाय्यं करिष्यति, अपितु एषा व्यवस्था समाजस्य अनेकेभ्यः आनुवंशिकरोगेभ्यः मुक्तं भवितुं साहाय्यं करिष्यति। आगामी पीढी पूर्वापेक्षया अधिका समर्था, तीक्ष्णतरं, बुद्धिमान्, बुद्धिमान्, बलिष्ठतरं च भविष्यति। अन्ततः वर्तमानवैज्ञानिकानां शोधनिष्कर्षाः जीनसिद्धान्तः च अपि एतदेव वदन्ति । यावत् एषः “जीन” शब्दः न प्रयुक्तः आसीत् तथा च जनाः तस्य विषये न जानन्ति स्म तावत् न केवलं विश्वस्य सर्वेषु देशेषु अपितु भारतस्य अन्तः अपि एतादृशानां जनानां अभावः नासीत् ये तथ्यस्य आलोचनां कुर्वन्ति स्म। हिन्दुजनाः कुटुम्बे परस्परविवाहं किमर्थं निषेधयन्ति ?
वैज्ञानिकः जोहानसनः प्रथमवारं जीनशब्दस्य प्रयोगं कृतवान्
अन्तःपत्नीविवाहाः किमर्थं न भवन्ति ? विवाहात् पूर्वं एतानि चत्वारि गोत्राणि, पितामहपितामहं, पितामहपितामहीन् त्यक्त्वा नूतनगोत्रे विवाहः किमर्थम् क्रियते ? परन्तु यदा १९०९ तमे वर्षे वैज्ञानिकः जोहानसनः प्रथमवारं जीनशब्दस्य प्रयोगं कृत्वा समग्रं विश्वं न्यवेदयत् यत् जीनाः प्रोटीनेन न्यूक्लियक् अम्लेन च निर्मिताः सन्ति डीएनए इति। डीएनए इत्यस्य एकः खण्डः यस्मिन् आनुवंशिकसङ्केतः भवति ।
वैज्ञानिकानां वाट्सन्, क्रिक्, विल्किन्स् इत्येतयोः वचने कार्बन (C), M नाइट्रोजन (N), हाइड्रोजन (H), आक्सीजन (O) तथा फास्फोरस (P) इत्यनेन निर्मितः एकः विशालः अणुः अथवा एकः विशालः रासायनिककणः अस्ति, क्रोमोनेमेटा नामकः प्रोटीनः रेशायां संलग्नः एव तिष्ठति तथा च एकस्मात् पीढीतः परं पीढीं यावत् संरचनात्मकं रूपवैज्ञानिकं च परिवर्तनं विना गच्छति जीनाः जीवानां शारीरिकलक्षणं निर्धारयन्ति । एते प्रत्येकस्मिन् शरीरे विशिष्टलक्षणयुक्ताः कार्यात्मकाः एककाः सन्ति । तेषां द्वितीयकं कर्तुं क्षमता वर्तते। तेषु उत्परिवर्तनानि अपि भवन्ति ।
एतदेव कारणं यत् ते मातापितृभ्यः सन्तानेभ्यः पुस्तिकातः पुस्तिकाभ्यां यावत् गच्छन्ति । अतः यदि भवन्तः उत्तमं तपस्वी सन्तानं प्राप्तुम् इच्छन्ति तर्हि तस्मिन् सति भवन्तः स्वस्य कृते उत्तमं गोत्रं चिन्वितुं अर्हन्ति। अर्थात् परम्परायां यत् किमपि श्रेष्ठं तत् भवन्तः स्वयमेव स्वस्य जीनसंरचनातः प्राप्नुवन्ति।
एतत् वक्तव्यं यत् यदि एतेषां आधुनिकवैज्ञानिकानां जीनसंरचना अद्यापि न आविष्कृता स्यात् तर्हि अद्यत्वे अपि भारतसहितस्य विश्वस्य सामाजिकविज्ञानस्य विद्वांसः भारतीयपरम्परायां किमर्थमिति विवादं कुर्वन्ति, विवादं कुर्वन्ति, वादविवादं च कुर्वन्ति स्म।परस्परपारिवारिकरक्तसम्बन्धाः न बहुधा विवाहसम्बन्धे परिणमन्ति। अद्य जीनसम्बद्धाः सर्वे संशोधनाः कथयन्ति यत् भारतीयज्ञानपरम्परा अद्भुता अस्ति। भारतस्य सनातनपरम्परायां प्रत्येकस्य नवजातस्य जन्म, तस्य कुलपरिवेशः, वंशव्यवस्था, गोत्रभेदाः च महत्त्वपूर्णाः भवन्ति।
बालकः षड्पुस्तकानि यावत् जीवति
वस्तुतः एतदेव कारणं यत् भारते परम्परातः निरन्तरं स्वस्य ऋषिगोत्रं अग्रे सारयितुं व्यवस्था अभवत् । अत्र षड्जन्मपर्यन्तं बालकाः सपिण्ड उच्यन्ते – अर्थात् मातृगोत्रे पितृगोत्रस्य पुरुषगोत्रस्य च आयुषः षड्जननपर्यन्तं ते परस्परं सपिण्डरूपेण भवन्ति। सप्तमीं जनं प्राप्य मातृवंशस्य सपिण्डता समाप्तं भवति, यतः वैज्ञानिक आधारेण मातुः रक्तस्य (राजः) भागः बालस्य षड्पुस्तकानि प्राप्नोति।
पितुः वीर्यम् चतुर्दशपुस्तकानां प्रत्यक्षः सम्बन्धः
तथा च पितुः वीर्यस्य (उदकस्य) प्रत्यक्षः सम्बन्धः चतुर्दश पुढयः यावत् गच्छति। सः “समनोदकः” इति उच्यते । अतः पितृवंशस्य १४ जननानां सम्नोदका इति उच्यते । एतेषु जननान्तर्गताः पुरुषाः बान्धवाः, भ्रातरः, सनाभिः, सकूल्यः इत्यादयः इति उच्यन्ते । एतेषां सर्वेषां व्यापकं पदं कुटुम्बं कुटुम्बं च उच्यते । अनेककुटुम्बसमूहः वंशः इति कथ्यते । अर्थात् अनेके एकगोत्रीकुटुम्बाः एकस्मिन् वंशे निवसन्ति। तथा अनेकगोत्रसमूहः गोत्र उच्यते । गोत्रे अनेकाः कुलाः सन्ति, गोत्रस्य समाना इत्यर्थः। एतादृशैः अनेकैः गोत्रैः युक्तः संयोगः “कुल” इति उच्यते । एकस्मिन् कुले भिन्नाः कुलाः समाविष्टाः भवन्ति ।
विश्वासः सनातनतः आगच्छति
ब्रिटेनस्य प्रधानमन्त्री ऋषिसुनकः गोत्रस्य वंशजः अस्ति, अतः सः न तु ब्रिटेनस्य क्षीणतां गच्छन्त्याः अर्थव्यवस्थायाः आतङ्कितः पलाययिष्यति, न च स्वविरोधिनां आलोचनाभिः मौनेन उपविशति इति निश्चितरूपेण दृढः विश्वासः अस्ति। तस्य भारतीयजीनानि सर्वान् आव्हानान् सम्मुखीकृत्य अन्ते सफलतां चयनं कर्तुं प्रेरयिष्यन्ति।अपि स्वदेशस्य प्रत्येकं नागरिकं विश्वासयितुं सफलः भविष्यति यत् तस्य वर्तमानं भविष्यं च सम्यक् हस्ते अस्ति।