
mission life : प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन अद्यैव ‘मिशन लाइफ’ आरब्धम्। यथा नाम सूचयति, एषः अभियानः प्रत्येकस्य व्यक्तिस्य साक्षात् सम्बद्धः अस्ति । मिशन लाइफ् इत्यस्मिन् एतत् बोधितं यत् वयं पर्यावरणं रक्षिष्यामः, तदा केवलं वयं अधिकं जीवितुं शक्नुमः। जलवायुपरिवर्तनस्य गम्भीरपरिणामान् दृष्ट्वा अयं अभियानः आरब्धः अस्ति । मिशन लाइफ् न केवलं पर्यावरणस्य जीवनस्य च रक्षणं प्रति केन्द्रितं भवति अपितु अर्थव्यवस्थायाः साक्षात् सम्बन्धः अपि अस्ति । तदा एव ब्रिटिशस्य पूर्वप्रधानमन्त्री लिज ट्रस् अपि मिशन लाइफ् इत्यस्य प्रशंसाम् अकरोत्, अर्थव्यवस्थायाः उद्धाराय समग्रं विश्वं एकत्र आगन्तुं च अवदत् तथा च अहं भारतस्य प्रशंसा करोमि यत् अस्याः दिशि मिशन लाइफ् इत्यस्य प्रारम्भः कृतः।
प्रधानमंत्री नरेन्द्र मोदी गुजरातस्य केवडियायां मिशन लाइफं प्रारब्धवान्। अस्मिन् अवसरे तस्य सह संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् अपि उपस्थितः आसीत् । अस्य मिशनस्य आरम्भेण भारतेन जलवायुपरिवर्तनसदृशे खतरनाके विषये गम्भीरः इति संकेतः दत्तः, अस्मिन् दिशि गम्भीरतापूर्वकं कार्यं कुर्वन् अस्ति इति भारतेन समग्रविश्वाय संकेतः दत्तः। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य स्पष्टः सन्देशः अस्ति यत् यदि कश्चन व्यक्तिः स्वजीवनशैल्यां किञ्चित् अपि परिवर्तनं करोति तर्हि पर्यावरणं कस्यापि प्रमुखस्य संकटात् उद्धारयितुं शक्यते।
मिशन जीवनं किम्
मिशन लाइफ इत्यस्य अर्थः एतादृशः अभियानः यः पर्यावरणस्य रक्षणं करिष्यति। अस्मिन् प्रत्येकं व्यक्तिं प्रति स्वस्य उत्तरदायित्वं अवगन्तुं आह्वानं कृतम् अस्ति । पर्यावरणं मनसि कृत्वा लघुतः बृहत्कार्यपर्यन्तं गन्तुं आह्वानं कृतम् अस्ति। प्लास्टिकपुटस्य उदाहरणं गृह्यताम्। अस्माभिः प्लास्टिकपुटस्य अविवेकीरूपेण उपयोगः अभ्यस्तः यत् अस्माकं स्वभावे विषवत् अस्ति। मिशन लाइफ् कथयति यत् यदि वयं प्लास्टिकस्य स्थाने वस्त्रपुटस्य उपयोगं कुर्मः तर्हि वयं बृहत्प्रमाणेन पर्यावरणस्य रक्षणं कर्तुं शक्नुमः।
अग्रिमम् उदाहरणं भवति यत् रेलयानानि यातायातसंकेते आरभ्यन्ते इति । यदा यातायातस्य स्थगितत्वं भवति तदा वाहनस्य आरम्भस्य आवश्यकता नास्ति। एतेन तैलस्य रक्षणं भवति तथा च पर्यावरणस्य रक्षणं भवति । महत् तैलस्य कार्बनस्य च उत्सर्जनस्य कारणात् अर्थव्यवस्थायां महती आघातः भवति, यदा तु यातायातसंकेते वाहनं बन्दं कृत्वा अरबौ रुप्यकाणां रक्षणं भविष्यति। अपि च पर्यावरणे विषधूमः परिहृतः भविष्यति।
अल्पप्रयत्नेन महत् कार्यं
मिशन लाइफ् इत्यपि कथयति यत् लघुकार्यार्थं वाहनस्य उपयोगं परिहरन्तु यतः धनस्य धनस्य च सह शरीरस्य हानिः भवति। यदि पदातिरूपेण लघुकार्यं क्रियते तर्हि तैलस्य रक्षणं भविष्यति, व्यायामकार्यस्य सह अपि भवति। जनानां अनावश्यकरूपेण व्यायामशालां गन्तुं आवश्यकता न भविष्यति।
मिशन लाइफ् इत्यत्र जलस्य रक्षणाय महत् ध्यानं वर्तते। विश्वे जलसंकटः प्रमुखः त्रासः इति दृश्यते । उच्यते यत् लोके परं युद्धं न तैलस्य अपितु जलस्य कृते स्यात्। भूजलस्तरः निरन्तरं क्षीणः भवति । यदा स्थितिः एतावता गम्भीरा भवति तदा तस्याः परिहाराय उपायाः किमर्थं न करणीयाः ? एतत् कार्यं अतिविशालं नास्ति यतोहि जलस्य रक्षणेन तस्य उपलब्धता वर्धयितुं शक्यते । अस्य कृते नलादिभ्यः जलस्य अपव्ययः निवारयितुं आवश्यकम्। तथैव अन्नस्य रक्षणाय, सम्मानाय च आह्वानं कृतम् अस्ति येन बुभुक्षायाः समस्यायाः निवारणं कर्तुं शक्यते । मिशन लाइफस्य बृहत्तमं लक्षणं अस्ति यत् अस्माभिः अतीतात् शिक्षित्वा भविष्ये समृद्ध्यर्थं वर्तमानकाले तस्य प्रयोगः करणीयः।
‘मन की बात’ कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी मिशन लाइफ इत्यस्य उल्लेखं कृत्वा तत् अवगन्तुं आह्वानं कृतवान् । प्रधानमन्त्रिणा उक्तं यत्, ‘मात्रं कतिपयदिनानि पूर्वं भारते पर्यावरणरक्षणाय समर्पितं मिशन लाइफ् अपि प्रारब्धम् अस्ति। मिशन लाइफ इत्यस्य सरलः सिद्धान्तः अस्ति यत् एतादृशी जीवनशैली, एतादृशी जीवनशैली, या पर्यावरणस्य हानिं न करोति, तस्य प्रचारः करणीयः। अहं अनुरोधं करोमि यत् भवान् अपि Mission Life इत्यस्य विषये जानाति, तत् स्वीकुर्वन्तु इति प्रयतस्व।