-पं विजयशंकर मेहता
साधु, मुद्रायाः द्वौ पक्षौ स्तः। इति च उक्तिः । परन्तु केषाञ्चन जनानां बहवः पक्षाः सन्ति। वयं तान् महापुरुषान् वदामः। अस्माकं जीवने एतादृशाः बहवः जनाः भविष्यन्ति, येषां आगमनानन्तरं सुखम् आगच्छति, प्रगतिः आगच्छति। अस्माकं अन्तः अपि तादृशः महान् व्यक्तिः अस्ति, यं वयं न परिचिनुमः ।
अस्माकं अन्तः महापुरुषस्य विषये यथा यथा अज्ञानिनः तिष्ठामः तथा तथा बहिः अन्वेषयामः। ग्रीक-पौराणिक-कथासु मिदास-राजस्य चर्चा अस्ति । यदि सः किमपि स्पृशति स्म तर्हि तत् सुवर्णं भवति स्म । अस्माकं अन्तः मिदासः स्पर्शः एव सः एव। अस्माभिः प्रथमं स्वजीवनं सर्वोत्तमं कर्तुं प्रयतितव्यम्। ईश्वरः जन्मतः एव सर्वेभ्यः अद्भुतगुणान् ददाति।
केषाञ्चन जनानां गुणवत्ता तेषां मातापितृभिः, पालनकर्तृभिः, शिक्षकैः, तेषां सह वसन्तः जनाः च वर्धते । तदनन्तरं स्वयं पुण्यं परिष्कृत्य पुरुषः। यदा कदापि बहिः किमपि गृह्णासि तदा तदा एव गुणः भवतः अन्तः अस्ति इति मा विस्मरतु । तदपि स्पृशन्तः भवन्तु। अयं आत्मनः मिदासस्पर्शः भविष्यति।