नवदेहली । प्रधानमन्त्री नरेन्द्रमोदी अद्य मान की बातस्य ९४तमं प्रकरणं सम्बोधितवान्। अस्मिन् कालखण्डे सः छठपूजा, सौर ऊर्जा, पर्यावरणसंरक्षणं, छात्रशक्तिः इत्यादिषु अनेकेषु विषयेषु चर्चां कृतवान् । सः अवदत् यत् अद्य देशस्य अनेकेषु भागेषु सूर्यपूजायाः महान् उत्सवः छठः आचर्यते। छठपर्वस्य भागः भवितुम् लक्षशः भक्ताः स्वग्रामं, स्वगृहं, स्वपरिवारं च प्राप्तवन्तः। छठी मैया सर्वेभ्यः समृद्धि कल्याणं च आशीर्वादं ददातु इति प्रार्थयामि।
अहमदाबाद में National Games के दौरान जिस तरह कला, खेल और संस्कृति का संगम हुआ, वह उल्लास से भर देने वाला था | खिलाड़ी भी दिन में जहाँ खेल में हिस्सा लेते थे, वहीं शाम को वे गरबा और डांडिया के रंग में डूब जाते थे: प्रधानमंत्री @narendramodi #MannKiBaat pic.twitter.com/JkGx98cOUP
— Prasar Bharati News Services & Digital Platform (@PBNS_India) October 30, 2022
अधुना वयं पश्यामः, छठपूजायाः कति भव्यचित्रं विदेशात् अपि आगच्छन्ति। अर्थात् भारतस्य समृद्धा धरोहरः अस्माकं विश्वासः विश्वस्य प्रत्येकस्मिन् कोणे स्वस्य तादात्म्यं वर्धयति। छठपर्वः ‘एक भारत- श्रेष्ठ भारत’ इत्यस्य अपि उदाहरणम् अस्ति । कतिपयदिनानि पूर्वं भवद्भिः देशस्य प्रथमः सूर्यग्रामः – गुजरातस्य मोधेरा इति विषये बहु चर्चाः श्रुताः भविष्यन्ति। मोधेरासूर्यग्रामे अधिकांशगृहेषु सौरशक्त्या विद्युत् उत्पादनं प्रारब्धम् अस्ति। इदानीं तत्रत्याः बहवः गृहाः मासस्य अन्ते विद्युत्बिलं न प्राप्नुवन्ति, अपितु विद्युत्तः अर्जनस्य चेकः आगच्छति।
Today more awareness is being seen among people about Eco-friendly living and Eco-friendly products than ever before… A team of tribal women in Anaikatti, Coimbatore, crafted ten thousand Eco-friendly Terracotta Tea Cups for export – PM @narendramodi #MannKiBaat pic.twitter.com/EMFMxnYFuL
— Prasar Bharati News Services & Digital Platform (@PBNS_India) October 30, 2022
सौर ऊर्जा सूर्यदेवस्य वरदानम् अस्ति। एषः विषयः यस्मिन् समग्रः विश्वः स्वस्य भविष्यं पश्यति तथा च भारतस्य कृते सूर्यदेवः न केवलं पूजायाः अपितु जीवनपद्धतेः अपि केन्द्रे शताब्दशः निवसति। अहमदाबादनगरे राष्ट्रियक्रीडायाः समये यथा कला, क्रीडा, संस्कृतिः च एकत्र आगतवती, तत् उल्लासेन परिपूर्णम् आसीत् । भवन्तः एतत् ज्ञात्वा प्रसन्नाः भविष्यन्ति यत् भारते राष्ट्रियक्रीडायाः आयोजनं सर्वाधिकं बृहत् आसीत् । अस्मिन् ३६ क्रीडाः समाविष्टाः आसन्, येषु, ७ नवीनाः, द्वौ देशीयौ च स्पर्धाः, योगासनं, मल्लखम्बः च समाविष्टाः आसन् ।
केवलं कतिपयदिनानि पूर्वं भारते पर्यावरणस्य रक्षणाय समर्पितं मिशन लाइफ् अपि प्रारब्धम् अस्ति। मिशन लाइफस्य सरलः सिद्धान्तः अस्ति – एतादृशी जीवनशैली, एतादृशी जीवनशैली, या पर्यावरणस्य हानिं न करोति, प्रवर्धयितुं। अस्माकं देशः सौरक्षेत्रे अपि च अन्तरिक्षक्षेत्रे चमत्कारं कुर्वन् अस्ति। एकः समयः आसीत्, यदा भारतं क्रायोजेनिक-रॉकेट-प्रौद्योगिकीम् अङ्गीकृतवान्, परन्तु भारतस्य वैज्ञानिकाः न केवलं स्वदेशीय-प्रौद्योगिकीम् विकसितवन्तः, अपितु अद्य तस्य साहाय्येन ते दशकशः उपग्रहान् अन्तरिक्षे प्रेषयन्ति।वैश्विक-व्यापारिक-क्षेत्रे एकः सशक्तः खिलाडीरूपेण उद्भूतः अस्ति विपणि। अनेन सह अन्तरिक्षक्षेत्रे भारतस्य कृते अपि नूतनानि अवसरद्वाराणि उद्घाटितानि सन्ति ।
Be it electric mobility, drone technology, 5G, many of our students are engaged in developing new technology related to them. Several IITs are also working together on a multilingual project that makes learning local languages easier: PM @narendramodi pic.twitter.com/kY8D38gPtR
— Prasar Bharati News Services & Digital Platform (@PBNS_India) October 30, 2022
३१ अक्टूबर दिनाङ्कः सरदार वल्लभभाई पटेल जी इत्यस्य जन्मदिवसस्य सद्गुणः अवसरः राष्ट्रिय एकता दिवसः अस्ति।अस्मिन् दिने देशस्य प्रत्येकस्मिन् कोणे कोणे च एकता कृते धावनस्य आयोजनं भवति। एषा दौडः देशे एकतायाः सूत्रं सुदृढं करोति, अस्माकं युवानां प्रेरणाम् अयच्छति। पर्यावरणस्य प्रति संवेदनशीलता अस्माकं समाजस्य प्रत्येकस्मिन् कणे निहितं भवति, अस्माभिः तस्य परितः तत् अनुभूयते। पर्यावरणस्य रक्षणार्थं जीवनं यापयन्तः जनानां देशे अभावः नास्ति । मोदी जी उक्तवान् यत् भारतं शक्तिशालीं कर्तुं छात्रशक्तिः एव आधारः अस्ति। किन्तु अद्य ये युवानः सन्ति ते भारतं २०४७ पर्यन्तं नेष्यन्ति।
अनेकानि राज्यानि स्वस्य राज्यत्वदिवसम् आचरिष्यन्ति
पीएम मोदी इत्यनेन उक्तं यत्, ‘आगामिदिनेषु अनेके राज्यानि अपि राज्यत्वदिवसम् आचरिष्यन्ति।’ आन्ध्रप्रदेशः स्वस्य स्थापनादिवसम् आचरिष्यति, केरलपिरवी आचर्यते। कर्नाटक राज्योत्सवः आयोज्यते। तथैव मध्यप्रदेशः, छत्तीसगढः, हरियाणा च राज्यत्वदिवसम् आचरिष्यन्ति। एतेषां सर्वेषां राज्यानां जनानां कृते मम शुभकामना: प्रसारयामि। अस्माकं सर्वेषु राज्येषु परस्परं शिक्षणस्य, सहकार्यस्य, एकत्र कार्यस्य च भावना यथा यथा प्रबलं भवति तथा देशः दूरं गमिष्यति। अहं निश्चयेन, अस्मिन् भावनायां वयं अग्रे गमिष्यामः।