
-फुटबॉलविश्वकपस्य आतिथ्यं कृत्वा अभिनन्दनम्
प्रधानमन्त्री नरेन्द्र मोदी कतारस्य अमीर तमीम बिन् हमद अल थानी इत्यनेन सह वार्तालापं कृतवान्। २०२३ तमे वर्षे भारतस्य कतारस्य च कूटनीतिकसम्बन्धस्य ५० वर्षाणां स्मरणार्थं संयुक्तरूपेण उत्सवस्य आयोजनं कर्तुं द्वयोः नेतारयोः सहमतिः अभवत् । कतारदेशे फुटबॉलविश्वकपस्य सफलसङ्गठनस्य कृते पीएम मोदी अपि तस्मै शुभकामनाम् अयच्छत्।
पीएम ट्वीट् कृतवान् यत्, “दीपावली-शुभकामनाभ्यः धन्यवादः, कतार-देशे सफलस्य फीफा-विश्वकपस्य शुभकामना च। वयं संयुक्तरूपेण भारत-कतार-कूटनीतिकसम्बन्धस्य ५० वर्षाणि आयोजयितुं सहमताः स्मः यत् २०२३ तमे वर्षे घटितम्।
“कतारस्य महामहिम अमीर @Tamim bin Hamad इत्यनेन सह वार्तालापं कर्तुं महान्। दिवाली-कामनायाः कृते धन्यवादः, तथा च कतार-देशे सफलस्य @FIFAWorldCup-कृते शुभकामना। वयं 2019 तमे वर्षे भारत-कतार-कूटनीतिकसम्बन्धस्य संयुक्त-50 वर्षाणां कृते प्रतीक्षामहे २०२३.” वयं उत्सवं कर्तुं सहमताः अभवम।
कतार-देशः फीफा-विश्वकपस्य आतिथ्यं कर्तुं सज्जः अस्ति इति कारणेन पीएम मोदी कतार-देशस्य अमीरं कतार-देशस्य जनान् च विश्वकप-फुटबॉल-प्रतियोगितायाः सफलस्य कामनाम् अकरोत् । वयं भवद्भ्यः वदामः यत् २०१९ तमस्य वर्षस्य डिसेम्बर्-मासे कोविड्-रोगस्य प्रकोपस्य आरम्भात् परं २९ दिवसीयः फुटबॉल-प्रतियोगिता प्रथमा बृहत्-प्रमाणेन अन्तर्राष्ट्रीय-क्रीडा-प्रतियोगिता भविष्यति, यत्र बृहत्-प्रेक्षकाणां संख्या भविष्यति |. प.पू.
उल्लेखनीयम् यत् बुधवासरे स्वास्थ्यमन्त्रालयस्य अनुसारं कतारदेशे आगमनसमये यात्रिकाणां कोविड्-१९ इत्यस्य परीक्षणप्रतिवेदनं दर्शयितव्यं भविष्यति। यतः नवम्बरमासे तत्र विश्वकपपदकक्रीडा आरभ्यते। एएफपी इति समाचारसंस्थायाः अनुसारं २० नवम्बर् दिनाङ्के आरभ्यमाणस्य फीफाविश्वकपस्य एकमासपूर्वं अन्यदेशेभ्यः यात्रिकाणां कतारदेशं गत्वा कोविड् इत्यस्य परीक्षणप्रतिवेदनं दर्शयितव्यं भविष्यति इति निर्णयः कृतः अस्ति।
स्वास्थ्यमन्त्रालयेन विज्ञप्तौ उक्तं यत्, अन्यदेशेभ्यः आगन्तुकानां कृते कतारदेशं गन्तुं पूर्वं कोविड् पीसीआर अथवा रैपिड् एण्टीजेन् परीक्षणस्य परिणामः दातुं नावश्यकता वर्तते। एषः परिवर्तनः नवम्बर्-मासस्य प्रथमदिनात् आरभ्य प्रभावी भविष्यति ।
विशेषतः, नवम्बर्-मासस्य प्रथमदिनात् परं आगतानां सर्वेषां आगन्तुकानां कृते अपि नूतनाः नियमाः प्रवर्तन्ते, येषां कृते हाया-कार्डं नास्ति, यत् सर्वेषां टिकटधारकाणां, तेषां अतिथिनां, क्रीडकानां, मीडिया-कर्मचारिणां, अधिकारिणां च कृते आवश्यकम् अस्ति उल्लेखनीयं यत् फीफा-विश्वकपः कतारदेशे नवम्बर्-मासस्य २० दिनाङ्कात् १८ दिसम्बर्-दिनाङ्कपर्यन्तं भविष्यति, यस्मिन् ६४-क्रीडासु ३२ दलाः भागं गृह्णन्ति।