
उत्तरप्रदेशस्य मदरसानां सर्वेक्षणेन ज्ञातं यत् राज्ये ७५०० मदरसाः अवैधरूपेण अविवेकीरूपेण कार्यं कुर्वन्ति। एतस्य विषये सूचनां दत्त्वा राज्यस्य मन्त्रिमण्डलमन्त्री धरमपालसिंहः पत्रकारैः सह अवदत् यत्, “अधुना उच्चशक्तियुक्ता समितिः तस्य निर्णयं करिष्यति।”अन्यस्मिन् लैपटॉपं स्थापयतु।’ अनधिकृतव्यापारः, तस्मिन् चिकित्सालयस्य, विद्यालयस्य, उद्यानस्य च विकासः।
उत्तमशिक्षायै सर्वेक्षणम्
एतेषु मदरसासु अध्ययनं कुर्वतां बालकानां कृते उत्तमशिक्षां दातुं राज्यसर्वकारेण मदरसासु सर्वेक्षणं कृतम् इति मन्त्री अवदत्। अस्य पृष्ठतः प्रेरणा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य इच्छा अस्ति यस्मिन् सः उक्तवान् यत् मदरसासु छात्राणां एकस्मिन् हस्ते कुरानः अपरस्मिन् हस्ते लैपटॉपः भवति। मन्त्री मथुरानगरे उक्तवान् यत् राज्ये मदरसासु विद्यमानशिक्षासुविधानां सर्वेक्षणं कृतम् अस्ति। अस्मात् ज्ञातं यत् सम्पूर्णे राज्ये प्रायः सार्धसप्तसहस्राणि मद्रासाः अप्रसिद्धाः प्रचलन्ति। एतेषु मदरसासु उत्तमशिक्षायाः मूलभूतसुविधानां अभावः दृश्यते ।
वक्फ-सम्पत्तौ अवैध-अतिक्रमणानि दूरीकृतानि भविष्यन्ति
अपरपक्षे वक्फस्य सम्पत्तिषु अवैधकब्जायाः प्रश्ने सः अवदत् यत् मथुरानगरस्य डीएम इत्यनेन सह मिलित्वा वक्फस्य सम्पत्तिषु अनुसन्धानं करणीयम् इति निर्णयः कृतः। एतेषु सम्पत्तिषु अवैध-अतिक्रमणं दूरीकृत्य तस्मिन् भूमौ उद्यानानि, चिकित्सालयाः, विद्यालयाः च निर्मिताः भविष्यन्ति।