-बम्बविस्फोटेन १०० जनाः मृताः, ३०० तः अधिकाः घातिताः च
Somalia Blast: सोमालियाराजधानी मोगादिशुनगरे पृथक् पृथक् कारविस्फोटद्वये न्यूनातिन्यूनं १०० जनाः मृताः, ३०० तः अधिकाः घातिताः च। शनिवासरे शिक्षामन्त्रालयस्य बहिः द्वयोः कारयोः मध्ये एषः दुर्घटना अभवत्। देशस्य राष्ट्रपतिना रविवासरे प्रातःकाले विज्ञप्तौ एतां सूचनां दत्तवती अस्ति। सोमालियादेशस्य राष्ट्रपतिः हसनशेखः स्थानीयसोमालीकेबलटीवी-सञ्चारमाध्यमेन अवदत् यत् विस्फोटे १०० जनाः मृताः, ३०० तः अधिकाः घातिताः च। आहतानाम् अनेकेषां स्थितिः गम्भीरा अस्ति ।
राष्ट्रपतिः आक्रमणस्य दोषं अल-शबाबं ददाति
राष्ट्रपतिः हसन शेख मोहम्मदः विस्फोटस्य स्थलं गत्वा अवदत् यत् मृतानां मध्ये बाहुयुग्मे बालकान् धारयन्तः मातरः, रोगी पितरः, अध्ययनार्थं प्रेषिताः छात्राः, स्वपरिवारस्य जीवनेन सह संघर्षं कुर्वन्तः व्यापारिणः च सन्ति। तत्क्षणमेव कोऽपि आक्रमणस्य उत्तरदायित्वं न स्वीकृतवान् । राष्ट्रपतिः तु इस्लामिकसमूहस्य अल-शबाबस्य दोषं दत्तवान् । सामान्यतया अल-शबाबः एतादृशानां आक्रमणानां उत्तरदायित्वं ग्रहीतुं परिहरति यस्य परिणामेण बहूनां जनानां क्षतिः भवति ।
पीडितानां संख्या वर्धयितुं शक्नोति
मोहम्मदः अवदत् यत् पीडितानां संख्या वर्धयितुं शक्नोति। सः आहतानाम् तत्कालं चिकित्सासाहाय्यं दातुं सर्वकाराय निर्देशं दत्तवान् आसीत् । तेषु केषाञ्चन स्थितिः गम्भीरा आसीत् । स्थानीयमाध्यमानां समाचारानुसारं सोमालियादेशस्य शिक्षामन्त्रालयस्य भवनं लक्ष्यं कृत्वा द्वौ कारबमविस्फोटौ कृतौ।
शिक्षामन्त्रालयस्य समीपे द्वौ विस्फोटौ
प्रथमः विस्फोटः शिक्षामन्त्रालयस्य मोगादिशूनगरस्य व्यस्तसङ्गमस्य समीपे अभवत् । द्वितीया घटना तदा अभवत् यदा एम्बुलेन्सः आगता, जनाः पीडितानां साहाय्यार्थं समागताः अभवन् । विस्फोटः एतावत् प्रबलः आसीत् यत् परितः खिडकयः भग्नाः अभवन् ।
२०१७ तमे वर्षे ५०० तः अधिकाः जनाः मृताः
सोमालियादेशस्य बृहत्तमः बमविस्फोटः यस्मिन् स्थले अभवत्, तस्मिन् स्थले एषः आक्रमणः अभवत्, यस्मिन् २०१७ तमे वर्षे तस्मिन् एव मासे ५०० तः अधिकाः जनाः मृताः । तस्मिन् विस्फोटे सर्वकारीयकार्यालयसमीपे के५-चतुष्पथस्य व्यस्तहोटेलस्य बहिः ट्रकबम्बः विस्फोटितः ।