

ईश्वरस्य अस्तित्वस्य प्रश्नः शताब्दशः पश्चिमदेशं पीडयति। १०७८ तमे वर्षे कैण्टर्बरीनगरस्य आर्च्बिशप् एन्सेल्म् इत्यनेन उक्तं यत्, किञ्चित् प्रकारस्य शक्तिः अवश्यमेव अस्ति या अस्माकं ज्ञातुं क्षमतायाः परा अस्ति। एन्सेल्मस्य तर्कः आसीत् यत् ईश्वरस्य अस्तित्वं ज्ञातुं न शक्यते इति कारणतः तस्य अस्तित्वं स्वीकुर्वीत इति । एतेन विचारेण सेमिटिकधर्मेषु विग्रहाणां जन्म अभवत् ।
अत एव नेपोलियनः अवदत् यत् क्रूसेड् इत्यस्य अर्थः कस्य उत्तमः काल्पनिकः मित्रः अस्ति इति आधारेण जनान् मारयितुं भवति! १७ शताब्द्यां डच्-दार्शनिकः स्पिनोजा ईश्वरस्य तुलनां प्रकृत्या सह कृतवान् । फ्रांसीसी दार्शनिकः वोल्टेयरः कैथोलिक-चर्चस्य आलोचकः आसीत्, सः अवदत् यत् यदि ईश्वरः अस्तित्वं न स्यात् तर्हि तस्य आविष्कारः कृतः स्यात् इति ।
ज्ञानोदययुगस्य आस्तिकानां कृते ईश्वरः तर्कस्य अथवा नैतिकतायाः पर्यायः आसीत् । परन्तु तस्मिन् एव काले मध्ययुगीनः विश्वासः अपि जीवितः आसीत्, यः ईश्वरं अकल्पनीयं इति विश्वासं करोति स्म । अस्मात् रस्साकर्षणात् ईश्वरं मुक्तं कर्तुं आवश्यकता आसीत् । एकः नूतनः बोधः घण्टायाः आवश्यकता आसीत्। अद्यैव संयुक्तराष्ट्रसङ्घः अवदत् यत् अद्यत्वे यथा अस्माकं आध्यात्मिकमार्गदर्शनस्य आवश्यकता अस्ति तथा पूर्वं कदापि न आसीत्।
सर्वैः धर्मैः प्रस्तावितं सद्भावसन्देशं साधारणमानवतां प्रति नेतुम् वयं सर्वे एकीभवेम इति अनिवार्यम्। अतः किं तेषां साहाय्यं कर्तुं शक्यते पूर्वीयधर्मप्रत्ययैः ये सार्वत्रिकतां, बहुलतां, पारस्परिकतां च उपदिशन्ति? ये वदन्ति ईश्वरो न कल्पनापरः सर्वत्र व्याप्नोति। एकः ईश्वरः नास्ति, किन्तु यत् सर्वं अस्ति तत् दिव्यम् एव।
एशियादेशस्य द्वयोः भिन्नयोः कोणयोः द्वौ प्रमुखौ मुस्लिमसंस्थाः जी-२० शिखरसम्मेलने धर्म-२० मञ्चं प्रारभ्य एतेषां प्रयत्नानाम् अग्रणीत्वं कर्तुम् इच्छन्ति। इन्डोनेशिया २०२२ तमे वर्षे जी२०-सङ्घस्य अध्यक्षतां करिष्यति, नवम्बरमासे बालीनगरे नेतारः शिखरसम्मेलनं भविष्यति। इन्डोनेशियादेशस्य राष्ट्रपतिः जोको विडोडो व्यक्तिगतरुचिं गृहीत्वा धर्म-२० मञ्चं जी-२० कार्यसूचौ स्थापितवान्।
सामान्यतया स्वास्थ्यं, अर्थव्यवस्था, जलवायुः, प्रौद्योगिकी इत्यादयः विषयाः युद्धं, द्वेषः, असहमतिः इत्यादयः विषयाः राजनैतिकनेतृत्वस्य कृते महत्त्वपूर्णाः अभवन् । परन्तु एतदपि अद्यापि तत् महत्त्वं न दत्तं यत् धार्मिकसांस्कृतिकनेतारः अपि योगदानं दातुं शक्नुवन्ति। अस्मिन् सन्दर्भे इन्डोनेशियादेशस्य उपक्रमः महत्त्वं गृह्णाति ।
इन्डोनेशियादेशस्य नहद्लातुल् उलेमा (NU) तथा सऊदी अरबदेशस्य मुस्लिम वर्ल्ड लीग (एमडब्ल्यूएल) इति प्रमुखसंस्थाद्वयम् अस्ति । पश्चिमे धर्मसङ्घर्षः अद्यापि न समाप्तः, येन नागरिकसङ्घर्षस्य विचाराः उत्पद्यन्ते । १६-१७ शताब्द्यां प्रबुद्धतायाः नेतारः मुख्यतया ईसाईधर्मे प्रचलितानां समस्यानां विषये वदन्ति स्म, इस्लामधर्मे अपि एतादृशी आन्दोलनं आरभ्यते।
एनयू इन्डोनेशियादेशस्य बृहत्तमः मुस्लिमसंस्था अस्ति, यस्य सदस्याः ९ कोटिः सन्ति । सा पूर्वीयमानवतावादी इस्लामधर्मस्य प्रचारं करोति। अस्य अध्यक्षः याह्या चोलिल् स्ताकुफः अतिवादीनां तत्त्वान् अङ्गीकृत्य मानवमूल्यानि केन्द्रे आनयति। एषा संस्था काफिरत्वस्य विचारं तिरस्कृत्य धर्मप्रेमस्य अपेक्षया स्वदेशस्य प्रति निष्ठां प्राधान्यं ददाति।
तस्मिन् एव काले डॉ. मोहम्मद बिन अब्दुल-करिम अल-ईस्सा इत्यस्य नेतृत्वे एमडब्ल्यूएल इस्लामस्य अधिकमानवरूपस्य प्रचारं अपि कुर्वन् अस्ति। इस्लामधर्मस्य संकीर्णं कट्टरपंथी च व्याख्याः अङ्गीकुर्वति । अस्याः प्रगतेः पृष्ठतः युवराजस्य मोहम्मदबिन् सुल्तानस्य परोक्षसमर्थनस्य उपेक्षा कर्तुं न शक्यते।
अद्य MWL अतिवादस्य विरुद्धं कठोरं वृत्तिम् आचरति तथा च प्रायः बहुलवादस्य उल्लेखं करोति। अस्मिन् अर्थे यदि धर्म-२० वर्तमान-धर्म-आधारित-मूल्य-व्यवस्थायाः स्थाने ईश्वर-केन्द्रित-व्यवस्थायाः निर्माणे सफलाः भवन्ति तर्हि तत् एकं स्थलचिह्नं भविष्यति |. यतो हि पश्चिमस्य धर्माधारितव्यवस्थायाः दुष्टताः- यथा द्वेषः, पृथक्करणं, रद्दसंस्कृतिः च-अधुना पूर्वदेशस्य धर्मेषु अपि व्याप्ताः सन्ति।
मुस्लिम-बहुल-इण्डोनेशिया-देशस्य अनन्तरं रिलिजन्स्-२० आगामिवर्षे हिन्दु-बहुल-भारत-देशे, २०२४ तमे वर्षे च ईसाई-बहुल-ब्राजील्-देशे आगमिष्यति । विश्वस्य एतेषु त्रयेषु प्रमुखेषु धर्मेषु वैश्विकमूल्यानां विकासे एषा प्रक्रिया सहायका सिद्धा भवितुम् अर्हति । १६–१७ शताब्द्यां प्रबुद्धतायाः प्रमुखाः नेतारः मुख्यतया ईसाईधर्मे प्रचलितानां समस्यानां विषये उक्तवन्तः, इदानीं इस्लामधर्मे आरभ्यमाणः सदृशः आन्दोलनः सऊदी अरब-देशः, इन्डोनेशिया-देशः च अस्य नेतृत्वं कुर्वतः सन्ति ।