-रश्मि बंसल
कतिपयवर्षेभ्यः पूर्वं एकः युवकः प्रथमवारं स्वस्य भावी श्वश्रूः मिलितुं बेङ्गलूरुनगरं प्राप्तवान् । भवन्तः कल्पयितुं शक्नुवन्ति, बालकस्य कृते, श्वशुरस्य कृते च, एषा कियत् महती परीक्षा आसीत्। सामान्यतया बालिका बहु सज्जतायां, परिचर्यायां च गच्छति । परन्तु एषा कथा भिन्ना अस्ति। श्वश्रूः सुप्रसिद्धा लेखिका समाजसेविका च अस्ति ।
सः देशस्य धनिनां मध्ये गण्यते। यदि सा इच्छति स्म तर्हि सा जामातरं बृहत्तमे ५ ताराहोटेले भोजार्थं आमन्त्रयितुं शक्नोति स्म । परन्तु सा तं अक्षयपत्राख्यस्य संस्थायाः पाकशालायां नीतवती । तत्र लक्षशः बालकानां मध्याह्नभोजनं प्रतिदिनं भवति । ते उष्णसाम्बर-तण्डुलान् खादितवन्तः स्यात्, कर्नाटकस्य प्रसिद्धं बिसि बेले स्नानं वा। अन्नं यत् पौष्टिकं, परन्तु स्वादिष्टमपि भवति।
यस्मिन् सेवारसः मिश्रितः भवति। एताः अद्भुताः श्वश्रूः सुधा मूर्तिः जामाता ऋषिसुनकः च आसन्, यः अद्यैव यूके-देशस्य प्रधानमन्त्री अभवत् । एतत् आख्यानं सुधा जी एव मम कृते कथितवती, यदा अहं अक्षयपत्रसङ्गठनस्य विषये शोधं कुर्वन् आसीत्। एषा कथा मम पुस्तके अपि दृश्यते यस्य नाम ईश्वरस्य स्वकीयं पाकशाला इति। अद्य सर्वत्र ऋषिसुनक-पत्न्या अक्षतयोः चर्चाः भवन्ति ।
विशेषतः जनाः तस्य धनस्य विषये टिप्पणीं कुर्वन्ति। अतः अहं मन्ये यत् धनिकत्वं दुष्टं न भवति। कथं भवता धनं अर्जितम् इति पश्यामः। वञ्चना, यथार्थप्रयत्नेन वा? भारते सर्वे जानन्ति यत् इन्फोसिस् इति कम्पनी यस्याः संस्थापकाः केवलं धनस्य उन्मत्ताः एव न आसन् । सामान्यतया पूंजीपतयः केवलं स्वपूञ्जीवर्धनं लक्ष्यं कुर्वन्ति । इन्फोसिस् इत्यनेन नूतनः मार्गः दर्शितः ।
पञ्चविंशतिवर्षपूर्वं नारायणमूर्तिः अवदत् यत् इन्फोसिस् इत्यनेन २००० तः पूर्वं २००० कोटिपती करणीयः इति । सः न केवलं अभियंतेभ्यः अपितु ग, डी, ई वर्गस्य कर्मचारिभ्यः अपि कम्पनीयाः भागं दत्तवान् । यदा १९९९ तमे वर्षे न्यूयॉर्कनगरस्य नास्डैक् एक्स्चेन्ज इत्यत्र इन्फोसिस् इत्यस्य सूची अभवत् तदा तत्र कार्यं कुर्वन्तः चालकाः, चपरासीः, प्लम्बराः च धनिनः अभवन् ।
वस्तुतः यौवनकाले नारायणमूर्तिः साम्यवादीचिन्तनं प्रति आकृष्टः आसीत् । परन्तु १९७४ तमे वर्षे एकः प्रसंगः अभवत् यया सः कम्पितवान् । तस्मिन् समये सः सीमितबजटेन यूरोपदेशं गच्छति स्म । नगरे परिभ्रमन् नारायणमूर्तिः रेलस्थानकस्य पीठिकायां शयनं स्थापयित्वा निद्रां करोति स्म । पुलिस अपि तान् स्मितेन अवहेलयति स्म, प्रतिबन्धः नासीत्।
ततः यूरोपः द्वयोः भागयोः विभक्तः – एकतः पश्चिम-यूरोपः यः पूर्णतया स्वतन्त्रः आसीत्, अपरतः साम्यवादी-यूरोपः यः रूस-देशेन सह मित्रतां कृतवान् आसीत् साम्यवादी यूरोपे युगोस्लाविया इति देशः आसीत् । ततः नारायणमूर्तिः रेलयानं स्वीकृत्य बुल्गारियादेशं प्रति गत्वा डिब्बे एकया बालिकायाः सह फ्रेंचभाषायां सम्भाषणं कुर्वन् आसीत् ।
कदाचित् तया सह वयस्कस्य तत् न रोचते स्म। सः स्वभाषायां किमपि पुलिसं अवदत् ते च बलात् मूर्तिं रेलयानात् उत्थापितवन्तः। ८ बाय ८ कक्षे स्तम्भितवान्। पञ्चदिनानि यावत् नारायणमूर्तिः शीततलस्य अन्नं विना जलं च शयितवान् । चिन्तितवान् अहम् अत्र एव अन्ते गमिष्यामि। १२० घण्टानां अनन्तरं द्वारं उद्घाटितम् । मालवाहने आरुह्य इस्तान्बुलनगरे पासपोर्ट् उपलभ्यते इति पुलिसैः उक्तम्।
नारायणमूर्तेः मनःतः साम्यवादस्य मद्यपानं निर्गतम् । सः करुणापूर्णपूँजीवादम् अर्थात् परोपकारी पूंजीवादं स्वीकृतवान् । उद्यमी भूत्वा, लक्षशः जनानां कार्याणि दत्तवान्, स्वसङ्घस्य भागं दत्तवान्, शिरः उत्थाप्य जीवितुं अवसरं दत्तवान्। तथा च देशं गौरवं कृतवान्। यदि वयम् एतस्मात् दृष्ट्या धनं पश्यामः तर्हि धनमार्जने लज्जा नास्ति। विशालं हृदयं भवतु
भवान् विशालस्य कम्पनीयाः स्वामी नास्ति, तथापि भवतः दुकाने, भवतः गृहे च कार्यं कुर्वतां प्रति उदारः भवितुम् अर्हति । ५०० रुप्यकाणि भवतः कृते पिज्जायाः बराबरम्, तेषां कृते बालस्य विद्यालयशुल्कम्। न च शाकविक्रेतुः द्वौ वा चतुः रुप्यकाणि न्यूनानि प्राप्य धनिकः भविष्यसि।