
केषाञ्चन फलानां खादनं भिन्नं सुखम् । तथा च अमरूदः बालकैः प्रौढैः च रोचते । अमरूदं छित्त्वा तस्य स्लाइस्-मध्ये कृष्णलवणं, रक्तं मरिचं च योजयित्वा अमरूदं खादित्वा मजा अन्यत् किमपि अस्ति। न केवलं रसस्य दृष्ट्या, अपितु अमरूदः स्वास्थ्याय अपि अतीव उत्तमः अस्ति । अमरूदस्य मध्ये विटामिन-सी, विटामिन-ए, विटामिन-के, कार्बोहाइड्रेट्, आहारतन्तुः, कैलोरी, पोटेशियम इत्यादीनि पोषकाणि प्राप्यन्ते । आगच्छन्तु, तस्य भोजनस्य लाभं ज्ञातव्यम्-
यदि भवन्तः उदरवेदनायाः कारणेन व्याकुलाः सन्ति अथवा यदि भवन्तः पाचनसम्बद्धाः समस्याः सन्ति तर्हि प्रतिदिनं एकं अमरूदं खादितुम् आरभत। एतेन भवतः पाचनक्रियायां सुधारः भविष्यति । अनेन सह उदरं च प्रातःकाले सुलभतया शुद्धं भवति ।
यदि भवन्तः हृदयं स्वस्थं कर्तुम् इच्छन्ति तर्हि आहारस्य अन्तः अमरूदं अवश्यमेव समावेशयन्तु। अमरूदस्य मध्ये विद्यमानं पोटेशियमं, मैग्नीशियमं च हृदयस्य स्वास्थ्याय अतीव उत्तमम् अस्ति । एतेन हृदयरोगाणां जोखिमः न्यूनीभवति ।
न केवलं स्वास्थ्याय, अपितु अमरूदः त्वक् कृते अपि अतीव लाभप्रदः अस्ति । अमरूदस्य एण्टी-ऑक्सिडेण्ट् गुणाः सन्ति, येषां कारणात् सः मुक्तकणैः सह युद्धं करोति । एतदतिरिक्तं शरीरस्य विषहरणमपि करोति ।
यदि भवन्तः अधिकं क्षुधां अनुभवन्ति अथवा मधुरभोजनस्य तृष्णां अनुभवन्ति तर्हि अमरूदं खादितुम् आरभत। तस्य भक्षणेन उदरं चिरकालं यावत् पूर्णं तिष्ठति, न भवतः किमपि खादनं भवति । एतेन भवतः जलपानस्य तृष्णा अपि नास्ति।
प्रभातरोगेऽपि त्वं अमरूदं भक्षयेत् । अतः भवतः शरीरं सक्रियं भवति, भवतः मनोभावः अपि सुष्ठु भवति । सक्रियरूपेण स्थातुं अन्यैः फलैः सह अमरूदं खादन्तु ।