March 19, 2024

Month: November 2022

ऑस्ट्रेलियादेशे एसटीईएम सुपरस्टाररूपेण चयनितानां ६० वैज्ञानिकानां, प्रौद्योगिकीविदानां, अभियंतानां, गणितज्ञानाम् च मध्ये त्रीणि भारतीयमूलस्य महिलाः सन्ति । एषा...
देशस्य अनेकेषु राज्येषु अमुल् घृतस्य अभावस्य चर्चाः अग्रे आगच्छन्ति। एतत् घृतं दुकानेषु न प्राप्यते अतः जनानां अन्येषां...
अष्टमश्रेणीयाः छात्राणां पुटयोः कण्डोमः। कक्षायां ‘अहं त्वां प्रेम करोमि’ इति वदन् शिक्षकं चिडयन्तः बालकाः। मोबाईलेन घण्टाभिः यावत्...
भारते टोयोटा इत्यस्य मुखम् इति प्रसिद्धः विक्रम किर्लोस्करः अस्माकं मध्ये नास्ति । पौराणिकस्य वाहनकम्पन्योः टोयोटा किर्लोस्कर मोटर...
अमेरिकादेशे रेलप्रहारः भवितुम् अर्हति, यदि रेलसङ्घस्य अमेरिकीसर्वकारस्य च मध्ये सम्झौता नास्ति तर्हि विश्वस्य अस्य शक्तिशालिनः देशस्य गतिः...
दक्षिणहिन्दी चलच्चित्रस्य अभिनेत्री श्रुति हासनः स्वस्य कानिचन सेल्फी-चित्रं सामाजिक माध्यमेषु साझां कृतवती अस्ति एतेषु एकस्मिन् फोटोमध्ये अभिनेत्रीयाः...
मालदीवदेशस्य वक्ता मोहम्मदनशीदः चीनदेशस्य भर्त्सनं कृतवान्, सः भारतस्य मुक्ततया प्रशंसाम् अकरोत्। नशीदः चीनदेशस्य ऋणनीत्याः कारणात् चीनदेशे खननं...
ब्रिटेनस्य जनगणनायाः आँकडानुसारं विगतदशवर्षेषु ईसाई जनानाम् जनसंख्यायां तीव्रगत्या न्यूनता अभवत् यदा तु मुसलमानानां जनसंख्यायां वृद्धिः अभवत् तस्मिन्...