
अहमदाबाद, जगदीश डाभी। गुजरातस्य मोरबीनगरे मच्छुनद्याः उपरि केबलसेतुः रविवासरे सायं पतितः। यस्य कारणेन न्यूनातिन्यूनं १४१ जनाः मृताः । यदा तु एतावता १७७ जनाः उद्धारिताः सन्ति। तत्सह अन्येषां अन्वेषणार्थं ऑपरेशनं प्रचलति । दुर्घटनासमये ३०० तः अधिकाः जनाः सेतुस्थाने आसन् । प्रायः द्विशतवर्षपुराणोऽयं सेतुः राजपुत्रकाले निर्मितः । राजकोटतः भाजपा सांसदस्य १२ बन्धुजनाः मोहनभाई कल्याणजी कुंदारियायाः अपि अस्मिन् दुर्घटनायां मृताः।
मोरबीनगरे प्रायः १५० वर्षपूर्वं राजकुमारकाले निर्मितः झूलनसेतुः रविवासरे सायं सहसा भग्नः अभवत् । यदा मोरबी केबलसेतुः भग्नः अभवत् तदा सेतुस्य उपरि बहुसंख्याकाः महिलाः बालकाः च उपस्थिताः आसन् । मोर्बी केबलसेतुः ब्रिटिशकालस्य विषये कथ्यते। मोरबी केबलसेतुः ५ दिवसपूर्वं गुजराती नववर्षस्य अवसरे पर्यटकानां कृते उद्घाटितः आसीत्, अयं सेतुः नदीयां पतितः अस्ति। मोरबी केबलसेतुस्य प्रबन्धनं कुर्वती कम्पनीयाः उपरि अधिकारिणः आरोपं कुर्वन्ति । जनान् उद्धारयितुं रात्रौ आरभ्य उद्धारकार्यं प्रचलति, यदा तु सेतुप्रबन्धनकम्पनीविरुद्धं दोषपूर्णहत्यायाः प्रकरणं पंजीकृतम् अस्ति।
राज्यस्य गृहमन्त्री हर्षसंघवी सोमवासरे प्रातःकाले अवदत् यत् अस्मिन् प्रकरणे आपराधिकप्रकरणं पंजीकरणं कृत्वा आईजीपी-पदाधिकारिणः नेतृत्वे अन्वेषणं आरब्धम् अस्ति । ६-६ लक्षं क्षतिपूर्तिं पीडितानां परिवारेभ्यः घोषितम् अस्ति । मोरबी केबल सेतुस्य पतनस्य अनन्तरं सेना, एनडीआरएफ, पुलिसदलानि उद्धारकार्यक्रमे संलग्नाः सन्ति। एतावता १४१ जनानां मृत्योः सूचना प्राप्ता अस्ति।अत्रैव पीडितानां सहायार्थं ०२८२२२४३३०० इति हेल्पलाइन् निर्गतम् अस्ति।
पीएम मोदी अपि स्वसम्बोधने उक्तवान् यत् राहत-उद्धारकार्ययोः कोऽपि अभावः न भवति इति। पीडितैः सह सर्वकारः तिष्ठति। उल्लेखनीयमस्ति यत् ३८ वर्षपूर्वं गुजरातदेशे एकः जलबन्धदुर्घटना अभवत् यस्मिन् आधिकारिकसङ्ख्यानुसारं सहस्रं जनाः मृताः। विपक्षस्य मते २५,००० जनाः मृताः । १९७९ तमे वर्षे अगस्तमासस्य ११ दिनाङ्के सायं ३.१५ वादने मच्छू-जलबन्धः भग्नः अभवत्, यस्य कारणात् १५ निमेषेषु एव सम्पूर्णं नगरं जले डुबत् । घण्टाद्वये एव गृहाणि भवनानि च पतितुं आरब्धानि । पशून् जनान् च सहस्राणि दृष्ट्वा कालः विलुप्तः जातः आसीत् ।