
भुवनेश्वरः । भारतेन बुधवासरे ओडिशा एपीजे अब्दुलकलामद्वीपात् बैलिस्टिकमिसाइल डिफेन्स (बीएमडी) इन्टरसेप्टर् एडी-१ मिसाइलस्य द्वितीयचरणस्य सफलतया परीक्षणं कृतम्। बीएमडी इन्टरसेप्टर् एडी-१ इति दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रणाली अस्ति । अस्याः क्षेपणास्त्रव्यवस्थायाः माध्यमेन दीर्घदूरे स्थितानां शत्रुणां बैलिस्टिकक्षेपणानि, युद्धविमानानि च आकाशे निपातयितुं शक्यन्ते ।
मीडिया-समाचारस्य अनुसारं बीएमडी-अवरोधकस्य एडी-१ इत्यस्य द्वितीयचरणस्य क्षेपणास्त्रप्रणाली प्रबलेन मोटरेण चाल्यते । एतेन सह एषा बैलिस्टिक-क्षेपणास्त्र-प्रणाली स्वदेशीय-नियन्त्रण-प्रणाली, नेविगेशन-मार्गदर्शन-अल्गोरिदम्-इत्यनेन सुसज्जिता अस्ति ।
रक्षासंशोधनविकाससङ्गठनस्य (DRDO) अनुसारं अस्य क्षेपणास्त्रप्रणाल्याः सर्वाणि उपप्रणाल्यानि उड्डयनपरीक्षायाः समये अपेक्षितरूपेण कार्यं कृतवन्तः तथा च एतस्य समर्थनं रडार, दूरमापनं, विद्युत्-आप्टिकल-निरीक्षणस्थानकानि च सहितैः बहुविधपरिधिसंवेदकैः गृहीतैः आँकडाभिः कृतम् आसीत्।नियन्त्रितम् आसीत् ।
भवद्भ्यः कथयामः यत् भारतेन गतमासे ओडिशा एपीजे अब्दुलकलामद्वीपात् स्वदेशनिर्मितस्य मध्यमदूरस्य बैलिस्टिकक्षेपणास्त्रस्य अग्निप्राइमस्य सफलतया परीक्षणं कृतम्। तस्मिन् समये प्रथमचरणस्य परीक्षणकाले चलप्रक्षेपकात् लघुभारस्य क्षेपणास्त्रस्य परीक्षणं कृतम् ।
ठोस-इन्धनयुक्तं क्षेपणास्त्रं परीक्षणकाले सर्वान् मिशन-मापदण्डान् पूरयति स्म । तस्य सर्वं मार्गदर्शनं दूरमापनसाधनेन, रडारेण च विभिन्नबिन्दुभ्यः नियन्त्रितम् आसीत् । ततः पूर्वं गतवर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के ओडिशा एव एपीजे अब्दुलकलाम-द्वीपात् अस्य क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम् ।