जम्मू-कश्मीरस्य अवन्तिपोरा-नगरे पुलिस-सुरक्षाबलयोः महती सफलता प्राप्ता अस्ति। जम्मू-कश्मीर-पुलिस-सुरक्षा-बलैः सह मुठभेड़ें लश्कर-ए-तैबा-आतङ्कवादिनः लश्कर-नगरस्य मुख्तार-अहमद-भाट्-सहिताः त्रयः मृताः। एतदतिरिक्तं पुलवामा-आक्रमणे संलग्नः सकलैन् मुष्टाकः अपि सैनिकैः मारितः अस्ति । तस्मिन् एव काले तृतीयः आतङ्कवादी मशफीकः पाकिस्तानस्य नागरिकः अस्ति ।
आतङ्कवादिनः बृहत् आक्रमणस्य योजनां कुर्वन्ति स्म : जम्मू-कश्मीरे त्रयः आतङ्कवादिनः बृहत् आक्रमणस्य योजनां कुर्वन्ति स्म। आतङ्कवादिभ्यः एके-४७ बन्दुकं, गोलिका च बरामदं कृतम् अस्ति । जम्मू-कश्मीर-पुलिसः अवदत् यत् मुख्तार अहमद भाटः प्रतिरोधमोर्चायाः सेनापतिः आसीत् । इयं संस्था लश्कर-ए-तैबा इत्यस्य अस्ति । पुलवामा-समीपस्थेषु क्षेत्रेषु चिरकालात् सक्रियः अस्ति ।
भाट् कश्मीरीपण्डितानां धमकीम् अयच्छत् : भाट् १८ वर्षेभ्यः टीआरएफ-सङ्घं सम्मिलितवान् आसीत् । सः कश्मीरे निवसतां युवानां भारतविरुद्धं शस्त्रं ग्रहीतुं प्रेरयति स्म । एतदतिरिक्तं भट् कश्मीरीपण्डितान् अन्यराज्येभ्यः प्रवासीमजकान् च पुलवामायां भयभीतान् कश्मीरदेशात् निर्गन्तुं बाध्यं करोति स्म ।