
शहडोल । मध्यप्रदेशस्य शिवराजसर्वकारः बालकानां हिताय कियत् गम्भीरः अस्ति, राज्ये बालहिताय यानि योजनाः प्रचलन्ति तेभ्यः सर्वेभ्यः योजनाभ्यः अवगन्तुं शक्यते। परन्तु यदा एतेषां बालकानां कृते योजनानां लाभं आवश्यकं साधनं च प्रदातुं सर्वकारः गम्भीरः न भवति तदा केवलं संवैधानिकसंस्थाः एव तान् निराकरणाय अग्रे आगच्छन्ति। एतानि संवैधानिकसंस्थानि यत् श्रेयस्करं तदर्थं प्रयतन्ते इव दृश्यन्ते।
वस्तुतः मध्यप्रदेशबालसंरक्षणआयोगस्य सदस्या डॉ. निवेदिता शर्मा द्विदिवसीयवासेन मंगलवासरे शहडोलं प्राप्तवती। स्वस्य भ्रमणकाले सः अवलोकितवान् यत् शाहडोलमण्डले अद्यापि बालानाम् रुचिविषये सर्वकारीयस्तरस्य गम्भीरता न दृश्यते। तदनन्तरं सा अनेकानि दोषाणि प्राप्य बालकानां हिताय शासनस्तरस्य उन्नयनस्य अभिप्रायेन तत्क्षणमेव आयुक्तशहडोलराजीवशर्मा इत्यनेन सह मिलितुं गता। यत्र सः सर्वाणि समस्यानि उक्तवान्।
२००८ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्कात् आरभ्य शहडोल् विभागीयकेन्द्ररूपेण कार्यं आरब्धवान् इति कल्पनीयम् । यत्र शाहडोल् मण्डलरूपेण १९५६ तमे वर्षे नवम्बर्-मासस्य प्रथमे दिने एव अस्तित्वं प्राप्तवान् । शाहडोल्-नगरस्य विभागः भवितुं १४ वर्षाणि अभवन्, यदा तु मण्डलत्वेन ६६ वर्षाणि पूर्णानि, तदपि अत्र बालकानां कृते बालक-बालिका-गृहं, मादकद्रव्य-व्यसन-निवृत्ति-केन्द्रं वा न उद्घाटितम् अस्मिन् सन्दर्भे मध्यप्रदेशस्य बालसंरक्षणआयोगस्य सदस्या डॉ. निवेदिता शर्मा, मण्डलस्य विभिन्नसामाजिकसंस्थानां भ्रमणकाले आयुक्तशहडोलेन राजीवशर्मा इत्यनेन सह मिलितुं आगता, एताः सर्वाः समस्याः स्वस्य अन्तः गृह्णीयुः इति आग्रहं कृतवती संज्ञानं यथा बालकानां हिताय।शीघ्रमेव समाधानं कर्तुं।
एतेन सह सः विभागीय-आयुक्ताय अवदत्, किशोरन्याय-अधिनियमस्य अन्तर्गतं अभियुक्तानां बालकानां प्रकरणानाम् श्रवणार्थं चालितं किशोर-न्याय-मण्डलं, बालिका-निरीक्षण-गृहं च अत्र एकस्मिन् एव स्थाने संचालितौ इति आग्रहं कृतवान्, ये न युक्ताः। अत्र बालिकाबालकस्य अभियुक्तबालानां च तेषां अधिवक्तृणां, परिवारस्य सदस्यानां, जेजेबी-सदस्यानां, न्यायाधीशानां, पुलिस-कर्मचारिणां च कृते केवलं एकः एव उपायः दत्तः ये प्रत्यक्षतया बालिकायाः गोपनीयतायाः उल्लङ्घनं कुर्वन्ति। बालिकानां सुरक्षादृष्ट्या अपि तेषां प्रवेशद्वारनिर्गमद्वारं पृथक् भवेत् । तस्मिन् एव काले २४ घण्टासु सुरक्षायाः कृते सर्वकारीयस्तरेन एकः एव रक्षकः प्रदत्तः अस्ति, यदा तु अत्र न्यूनातिन्यूनं त्रयः रक्षकाः भवितव्याः ।
सांसदबालसंरक्षणआयोगस्य सर्वाणि वस्तूनि श्रुत्वा आयुक्तः शहडोलराजीवशर्मा अवदत् यत् एतानि सर्वाणि वस्तूनि जिलाधिकारिणः अपि संज्ञां आनयितुं आवश्यकम्। तस्मिन् एव काले सः आश्वासनं दत्तवान् यत् प्रशासनं शीघ्रमेव शहडोल-विभागीय-मुख्यालयस्य विषये दर्शितानि सर्वाणि दोषाणि दूरीकर्तुं प्रयतते इति। बालआयोगस्य सदस्या डॉ. निवेदिता स्वस्य द्विदिवसीयस्य प्रवासस्य कालस्य मध्ये बाल्यनिरीक्षणगृहस्य शाहडोलस्य वन स्टॉप केन्द्रस्य शहडोलस्य निरीक्षणार्थं शिवालयशिशुग्रहा, सतगुरुमिशनशहडोल, बालरेखा-१०९८, सतगुरुमिशनशहडोल, मध्यप्रदेशं प्राप्तवती आसीत्।
निरीक्षणसमये संजिता भगतस्य सह सहायकनिदेशिका डब्ल्यू. सी.डी., प्रदीप सिंह अध्यक्ष, सीडब्ल्यूसी, अभिषेक श्रीवास्तव, बृजेन्द्र कुमार दुबे, पगोडा शिशुग्रह सतगुरु मिशन शाहडोल के अधीक्षक, राहुल अवस्थी, बाल लाइन 1098 के समन्वयक, नवीन कुमार शुक्ला, समाजसेवी एवं शिवालय शिशुग्रह सतगुरु मिशन शहडोल, उर्मिला के महिला कर्मचारी , रुक्मणि च सुमनश्च उपस्थितः आसीत् ।
ज्ञातव्यं यत् राज्यस्य सर्वकाराणि कस्यचित् एव स्यात्, परन्तु शहडोल् इत्यादिषु आदिवासीप्रधानमण्डले बालगृहाणि, बालिकानां गृहाणि सन्ति, यदि च बालकाः क्षेत्रे प्रविष्टाः सन्ति इति विषये कस्यचित् ध्यानं न दत्तम् मादकद्रव्याणां दुष्टाभ्यासः, ततः तान् अतितर्तुं नशा।मुक्तिकेन्द्रस्य स्थापना सर्वकारीयस्तरस्य वा सर्वकारस्य समर्थनेन वा कस्यापि गैरसरकारीसंस्थायाः वा कस्यापि स्वैच्छिकसंस्थायाः वा अत्र स्वप्रयत्नेन स्थापिता स्यात्।