प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायाः आर्थिककार्याणां मन्त्रिमण्डलसमित्या बुधवासरे सार्वजनिकक्षेत्रस्य तेलविपणनकम्पनीभिः (ओएमसी) भट्टीभ्यः क्रियमाणस्य इथेनॉलस्य मूल्यवृद्धेः अनुमोदनं कृतम्। अस्मिन् निर्णये चीनदेशस्य कम्पनीभ्यः इथेनल् क्रीणन्ति ये तैलकम्पनयः तेषां मूल्यवर्धनं कर्तुं सर्वकारेण निर्णयः कृतः अस्ति। एषा वृद्धिः प्रतिलीटरं २.७५ रुप्यकाणां दरेन कृता अस्ति ।
पेट्रोले इथेनॉलस्य मिश्रणं वर्धयित्वा भारतस्य कच्चे तैलस्य आयातस्य बिलस्य न्यूनीकरणे सहायकं भविष्यति तथा च गन्नाकृषकाणां, शर्कराचक्राणां च लाभः भविष्यति। मन्त्रिमण्डलस्य विज्ञप्तौ उक्तं यत् सर्वाणि भट्टीः योजनायाः लाभं ग्रहीतुं समर्थाः भविष्यन्ति तथा च तेषु बहूनां संख्यायां ईबीपी कार्यक्रमाय इथेनॉलस्य आपूर्तिः अपेक्षिता अस्ति।
सर्वकारेण विज्ञप्तौ उक्तं यत् सी हेवी गुडस्य इथेनॉलस्य मूल्यं ४६.६६ रुप्यकात् ४९.४१ रुप्यकाणि प्रतिलीटरं यावत् वर्धितम् अस्ति। बी हेवी गुडस्य इथेनॉलस्य मूल्यं प्रतिलीटरं ५९.०८ रुप्यकात् ६०.७३ रुप्यकाणि प्रतिलीटरं यावत् वर्धितम् अस्ति। गन्नारसस्य/शर्करा/शर्करासिरपस्य इथेनॉलस्य मूल्यं प्रतिलीटरं ६३.४५ रुप्यकात् ६५.६१ रुप्यकाणि यावत् वर्धितम् इति विज्ञप्तौ उक्तम्। तदतिरिक्तं जीएसटी, परिवहनशुल्कं च देयम् भविष्यति।
ज्ञातव्यं यत् इथेनॉल-मिश्रित-पेट्रोल् (EBP) इति कार्यक्रमस्य अन्तर्गतं तैल-विपणन-कम्पनयः इथेनॉल-मिश्रितस्य पेट्रोलस्य १०% पर्यन्तं विक्रयन्ति । वैकल्पिक-पर्यावरण-अनुकूल-इन्धनस्य उपयोगं प्रवर्धयितुं अण्डमान-निकोबार-लक्षद्वीप-द्वीपानां केन्द्र-प्रदेशान् विहाय सम्पूर्णे भारते अपि अस्य कार्यक्रमस्य विस्तारः कृतः अस्ति, यः २०१९ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् प्रभावेण प्रवर्तते अस्य कार्यक्रमस्य उद्देश्यं आयातनिर्भरतां न्यूनीकर्तुं कृषिक्षेत्रस्य उन्नयनं च अस्ति ।
२०१४ तः इथेनॉलस्य प्रशासितमूल्यं सर्वकारेण सूचितम् अस्ति । २०१८ तमे वर्षे प्रथमवारं इथेनॉलस्य उत्पादनार्थं प्रयुक्तस्य खाद्यस्य भण्डारस्य आधारेण सर्वकारेण इथेनॉलस्य विभेदकमूल्यं घोषितम् । यस्य कारणात् इथेनॉलस्य आपूर्तिः महत्त्वपूर्णः सुधारः अभवत् । फलतः सार्वजनिकक्षेत्रस्य तैलविपणनकम्पनीभिः इथेनॉलस्य क्रयणं २०१३-१४ मध्ये इथेनॉलस्य आपूर्तिवर्षे ३८ कोटिलीटरतः वर्धितम् अस्ति ।