
रामायणः अधुना हिजाबविवादे प्रविष्टः अस्ति। मुस्लिम पर्सनल लॉ बोर्डस्य प्रवक्ता मौलाना सज्जाद नोमणि इत्यनेन जयपुरे एकस्मिन् कार्यक्रमे अस्य विषये विवादास्पदं वक्तव्यं दत्तम्। मौलाना सज्जाद नोमनी इत्यनेन उक्तं यत् अद्य अस्माकं देशे बालिकानां हिजाबधारणं निवारितं भवति यदा तु भारतेन सम्पूर्णं विश्वं हिजाबधारणं शिक्षितम्। एतदर्थं रामायणस्य साहाय्यं गृहीतवान् । रामायणस्य उल्लेखं कृत्वा मौलाना उक्तवान् यत् लक्ष्मणजी मातुः सीतायाः सह १४ वर्षाणि यावत् वने निवसति स्म, परन्तु एतदपि सः तस्याः मुखं न दृष्टवान् यतः सा पर्दायां आसीत् ।
‘हिजाबः पर्दा च भारतीयसंस्कृतेः अभिन्नः भागः’ इति ।
वस्तुतः मौलाना जयपुरस्य इद्गाह इत्यत्र महिलाकार्यक्रमे भागं गृह्णाति स्म । अस्मिन् काले सः हिजाबविषये सर्वकारे आक्रमणं कृतवान् अपि च एतत् हिजाबं पर्दा च भारतीयसंस्कृतेः अभिन्नः भागः इति अपि अवदत् । मौलाना अवदत्- “अधुना अस्मिन् देशस्य अन्तः हिजाब-धारणं कठिनम् अस्ति।” एतत् वस्तु अवलोकयतु, भारतेन प्रथमं विश्वं हिजाबं, पर्दां जगति उपदिष्टम्। यस्मिन् देशे विश्वं हिजाबं शिक्षयति स्म तस्मिन् देशे अस्माकं बालिकाः तस्मिन् देशे दुःखं भोक्तुं अर्हन्ति…यदि ते वास्तविकभारतीयसंस्कृतौ पुनः गन्तुम् इच्छन्ति..यदि ते पर्दापातं कर्तुम् इच्छन्ति। यदि भवान् रामायणस्य कञ्चित् विद्वान् मिलति, भवतः महाविद्यालये संस्कृतस्य प्राध्यापकः अस्ति, रामायणं पठन्तः विद्वांसः अन्वेष्टुं शक्नुवन्ति, अथवा स्वयं गूगल-माध्यमेन अन्वेषणं कर्तुं शक्नुवन्ति। रामायणस्य आङ्ग्लानुवादं पठन्तु.. अथवा हिन्दीभाषायां पठित्वा सीताजीयाः पुनरागमनानन्तरं यस्मिन् अध्याये उत्सवाः आचर्यन्ते तत् उद्घाटयन्तु..
‘लक्ष्मणः सीतायाः मुखं न दृष्टवान् पर्दाकारणात्’।
सः अग्रे अवदत्, “एतावत्कालं विरहस्य अनन्तरं श्री रामचन्द्रजी सीताजी च मिलन्ति… निश्चयेन सुखस्य विषयः अस्ति।” अतः रामचन्द्रभ्रातुः लक्ष्मणः कथ्यते यत् अस्मिन् सुखद अवसरे स्वभगिन्याः सीताजीयाः कण्ठे मालाम् अस्थापयत्।। तत्र १४ महिलाः स्थिताः इति रामायणे लिखितम् अस्ति । जनाः अवदन् यत् लक्ष्मण जी त्वरितम्, विलम्बः भवति.. अद्यापि अधिकः कार्यक्रमः अस्ति। अतः जनाः तस्मै अवदन् यत् यदि भवान् १४ वर्षाणि यावत् वने एकत्र निवसति तथापि भवान् स्वभगिनीं न परिचिनोति। अस्मिन् विषये लक्ष्मणजी अवदत् यत् यदि अहं कदापि तस्य पादयोः उपरि दृष्टवान् स्यात् तर्हि अहं तं परिचितवान् स्यात्.. अस्मात् बृहत्तरः पटलः किम्।