
प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन दिल्लीनगरे आर्थिकदृष्ट्या दुर्बलवर्गेभ्यः ३०२४ नूतनानि फ्लैट्-गृहाणि इन-सीटू स्लम पुनर्वास परियोजना इत्यस्य अन्तर्गतं दत्तानि। अस्मिन् विशेषे अवसरे पीएम इत्यनेन बोधितं यत् पूर्वमेव कल्काजीविस्तारे ३ सहस्राधिकानां निर्धनानाम् गृहाणि दत्तानि सन्ति, आगामिसमये सर्वेषां निर्धनपरिवारानाम् स्वकीयं गृहं प्राप्स्यति। सर्वेषां नूतनगृहे प्रवेशस्य अवसरः प्राप्स्यति।
स्वसम्बोधने प्रधानमन्त्री उक्तवान् यत् दिल्लीनगरस्य एतादृशाः बहवः परिवाराः सन्ति ये वर्षाणां यावत् झुग्गी-वसतिषु निवसितुं बाध्यन्ते स्म। परन्तु अद्य तेषां कृते महत् दिवसम् अस्ति। अद्य तस्य जीवनस्य नूतनः आरम्भः अस्ति। अद्य तस्य स्वप्नगृहं साकारं जातम्। प्रधानमन्त्रिणा स्वभाषणे बहुवारं निर्धनानाम् उल्लेखः कृतः । सः स्पष्टं कृतवान् यत् वर्तमानसर्वकारस्य प्रत्येकस्य योजनायाः केन्द्रे निर्धनाः सन्ति, निर्धनानाम् मनसि कृत्वा कार्यं क्रियते।
एकराष्ट्रं एकं राशनकार्डं सन्दर्भयन्
प्रधानमन्त्रिणा उक्तं यत् अद्य देशे निर्धनानाम् सर्वकारः अस्ति। अस्ति एकः सर्वकारः यः निर्धनानाम् स्वयमेव न त्यजति, एषः सर्वकारः यस्य प्रत्येका नीतिः निर्धनानाम् मनसि कृत्वा सज्जीकृता भवति। इदानीं निर्धनानाम् उल्लेखः अभवत्, पीएम मोदी अपि कार्यक्रमे वन नेशन वन राशन कार्ड इत्यस्य विषये चर्चां कृतवान्। सः अवदत् यत् अद्यत्वे अपि बहवः जनानां राशनकार्डसम्बद्धस्य अराजकतायाः निवारणं कर्तव्यम् अस्ति। अस्य कारणात् नो नेशन, वन राशन कार्ड् इति सर्वकारेण आरब्धम् ।
सूचनानुसारं ३०२४ फ्लैट्-निर्माणे प्रायः ३४५ कोटिरूप्यकाणि व्ययितानि सन्ति । एतेषु फ्लैट्-गृहेषु विट्रिफाइड्-फ्लोर्-टाइल्, सिरेमिक-टाइल्, उदयपुर-ग्रीन-संगमरमर-काउण्टर् इत्यादीनां पाकशाला-सुविधाः सन्ति। स्वच्छजलप्रदायार्थं सामुदायिकपार्काः, विद्युत् उपकेन्द्राणि, मलजल शुद्धिकरण संस्थानानि, द्वयजलपाइपलाइनानि, लिफ्ट्, भूमिगतजलाशयाः इत्यादीनि सार्वजनिकसुविधाः अपि प्रदत्ताः सन्ति।
डीडीए इत्यनेन कालकाजीविस्तारः, जेलोरवालाबागः, काठपुतलीकालोनी इत्यत्र च एतादृशाः त्रीणि परियोजनानि आरब्धानि सन्ति। कालकाजी विस्तार परियोजना अन्तर्गत त्रयाणां झुग्गी-झोपडीनां – भूमिहीनानां, नवजीवन-जवाहर-शिबिराणां पुनर्वासकार्यं चरणबद्धरूपेण क्रियते।