उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सर्वेषु जिल्हेषु नागरिकरक्षायाः यूनिट्-विस्तारस्य निर्देशं दत्त्वा अधिकारिभ्यः उत्तरदायित्वं न्यस्तवान्। आधिकारिकवक्तव्यस्य अनुसारं मुख्यमन्त्री राज्यस्य सर्वाणि नगरनिकायानि आधाररूपेण गृहीत्वा नागरिकरक्षा-एककानां पुनर्गठने बलं दत्तवान् । वक्तव्यस्य अनुसारं मुख्यमन्त्री योगी आदित्यनाथः स्वस्य आधिकारिकनिवासस्थाने अग्निशामकविभागस्य, नागरिकरक्षाविभागस्य, कारागारविभागस्य च कार्याणां समीक्षां कुर्वन् भविष्यस्य उत्तमतायै आवश्यकाः मार्गदर्शिकाः दत्ताः। सः अवदत् यत् समाजे शान्तिः, सद्भावः, सुरक्षा च निर्वाहयितुम् नागरिकरक्षाविभागस्य महत्त्वपूर्णा भूमिका अस्ति।
योगी इत्यनेन उक्तं यत् सम्प्रति राज्यस्य २७ जिल्हेषु नागरिकरक्षा-एककानां गठनं भवति तथा च नागरिकरक्षायाः महत्त्वं उपयोगिता च मनसि कृत्वा सर्वेषु ७५ मण्डलेषु तस्य विस्तारः आवश्यकः अस्ति। योगी उक्तवान् यत् राज्यस्य सर्वेषां नगरीयनिकायानां आधारेण नागरिकरक्षा-एककानां पुनर्गठनं करणीयम्। एवं राज्ये सार्धसप्तशताधिकाः नागरिकरक्षा-एककाः कार्यरताः भविष्यन्ति । अस्मिन् विषये आवश्यकानि कार्याणि गृहविभागेन सह समन्वयेन यथाशीघ्रं सम्पन्नानि भवेयुः।
कारागारसुधारविषये बलं दत्त्वा सः अवदत् यत् कारागाराणि सुधारस्य उत्तमकेन्द्राणि इति स्थापयितुं अस्माभिः समन्वितानि प्रयत्नाः करणीयाः। अस्मिन् विषये मुक्तकारागाराः, उच्चसुरक्षायुक्ताः कारागाराः च उपयोगिनो भवितुम् अर्हन्ति । सः अवदत् यत् १४ वर्षाणाम् अधिककालं यावत् निक्षिप्तानाम् कैदिनां सूचीं निर्माय राज्यस्य सर्वेषु कारागारेषु उपलभ्यते। सूचीयां रोगी, नाबालिगः, महिलाः, विकलाङ्गाः च कैदिनः पृथक् पृथक् विवरणाः अपि भवेयुः ।
अग्निप्रकोपस्य सन्दर्भे अग्निशामकविभागस्य उपयोगिता सर्वैः अनुभूयते इति मुख्यमन्त्री अवदत्। अग्निशामकविभागस्य कर्मचारिणां सेवाप्रकृतिः प्रेरणादायकः अस्ति। भविष्यस्य आवश्यकताः अवलोक्य अग्निशामकविभागस्य आपदाप्रबन्धनस्य आपत्कालीनसेवायाः च रूपेण स्थापनायाः आवश्यकता वर्तते। राज्यस्य आदर्श अग्निशामक-आपातकाल-विधेयकं केन्द्रसर्वकारस्य अग्नि-आपातकाल-सेवा-रक्षणविषये आदर्श-विधेयकस्य, २०१९ इत्यस्य तर्जेन निर्मितं भवेत्।