मुख्यमन्त्री योगी आदित्यनाथः राज्यस्य नवीननगरनीतिविषये विभागीयाधिकारिभिः सह उच्चस्तरीयं बैठकं कृतवान्। सभायां सीएम योगी नूतननीतिं अन्तिमरूपेण निर्धारयितुं मार्गदर्शिकां दत्तवान्। सः अवदत् यत् नगरानां नियोजितस्य स्थायिविकासाय आवासस्य, तत्सम्बद्धानां च आधारभूतसंरचनासुविधानां उपलब्धता अत्यावश्यकी अस्ति। विगतसार्धपञ्चवर्षेषु राज्ये नियोजितनगरीकरणस्य तीव्रगत्या वृद्धिः अभवत् । भविष्यस्य आवश्यकताः दृष्ट्या एतत् अधिकं प्रोत्साहयितव्यम्।
निम्न-मध्यम-आय-समूहानां कृते किफायती-आवासस्य माङ्गल्यं राज्यस्य नगरीयक्षेत्रेषु सर्वाधिकं वर्तते, येषु निजीक्षेत्रस्य महत्त्वपूर्णा भूमिका अस्ति एतादृशे परिस्थितौ निजीपूञ्जीनिवेशद्वारा नियोजितनगरविकासं प्रोत्साहयितुं राज्यस्य आवश्यकतानुसारं व्यवहार्यं नवीनं नगरनीतिं निर्मातव्यम्। आवासनिर्माणार्थं भूमिः प्रथमा आवश्यकता अस्ति । निवेशकानां कृते भूमिस्य सुलभतया उपलब्धतायै भूमिसञ्चालनस्य प्रक्रिया सरलीकरणस्य आवश्यकता वर्तते। भूमिप्रयोगपरिवर्तनस्य प्रक्रिया अधिकं सरलीकर्तव्या। पूर्वानुभवानाम् अवलोकनं कृत्वा विविधानुमोदनानां/आपत्तिरहितानाम् एकः खिडकीव्यवस्था भवितुमर्हति।
भूमिस्य समुचितप्रयोगः सुनिश्चित्य ‘ऊर्ध्वाधरविकासः’ इत्यस्मै प्राथमिकता दातव्या। नगरस्य न्यूनतमं क्षेत्रफलं २५ एकरपर्यन्तं भवेत् । ५० एकराधिकपरियोजनायां प्रमुखसदस्यस्य स्थावरजङ्गमविषये अनुभवस्य आवश्यकतायाः प्रावधानं भवितुमर्हति। समाजस्य प्रत्येकं परिवारं तेषां आर्थिकक्षमतानुसारं आवाससुविधां प्रदातुं राज्यसर्वकारस्य प्रयासः अस्ति। तत्सह ग्राहकैः सह भूस्वामिनः/कृषकाणां हितस्य रक्षणमपि सुनिश्चितं कर्तव्यम्।
परियोजनायाः अनुमोदनेन सह तस्याः समाप्तेः समयसीमा अपि निर्धारिता भवेत् । एषः समयः स्पष्टः सर्वेषां कृते बाध्यकारी च भवेत् । योजनायाः आरम्भसमये कुलपरियोजनाक्षेत्रस्य न्यूनतमभूमिविषये स्पष्टः प्रावधानः भवितुमर्हति । अधुना सर्वकारीयस्तरस्य विभिन्ननगरनिकायानां सीमाविस्तारार्थं कार्यवाही कृता, तथैव अनेके नूतनाः नगरनिकायाः अपि निर्मिताः भविष्याय नूतनानां नगरानां स्थापनां विकासं च प्रति अस्माभिः योजनाबद्धप्रयत्नाः करणीयाः सन्ति । राज्यस्य विभिन्नक्षेत्रेषु नूतननगरस्थापनार्थं अध्ययनानन्तरं प्रतिवेदनानि प्रस्तूयन्ते।
अद्यतनकाले अस्माकं औद्योगिकविकासप्राधिकरणैः आधारभूतसंरचनाविकासक्षेत्रे प्रशंसनीयं कार्यं कृतम् अस्ति । विकासाधिकारिणः तेभ्यः प्रेरणाम् आदाय स्वकार्यशैलीं सुधारयितुम् प्रयतन्ते। गौतम बुधनगर के विकास प्राधिकारी त्रय में रिक्त सभी पदों पर तत्काल नियुक्ति करनी चाहिए। राज्यस्य प्रत्येकं विकासाधिकारिणं स्वक्षेत्रे पूर्णतया सुसज्जितं सम्मेलनकेन्द्रं सज्जीकरोतु। एतत् कार्यं सर्वोच्चप्राथमिकतापूर्वकं कर्तव्यम्। सर्वे विकासाधिकारिणः अस्मिन् विषये स्वयोजनां कृत्वा शीघ्रमेव प्रस्तूयताम्।