देवउठानी एकादशी कार्तिकमासस्य शुक्लपक्षस्य एकादशीतिथौ आचर्यते । अस्मिन् समये देवउठानी एकादशी चतुर्थ नवम्बर् शुक्रवासरे अस्ति । अस्मिन् दिने भगवान् विष्णुः योगनिद्राद् बहिः आगमिष्यति ततः चतुर्मासाः समाप्ताः भविष्यन्ति। तदनन्तरं चतुर्मासान् यावत् निरुद्धं मङ्गलिककार्यं पुनः आरभ्यते। परन्तु अस्मिन् वर्षे शुक्रस्य दुर्बलत्वात् नवम्बर् २० दिनाङ्कपर्यन्तं विवाहार्थं मुहूर्ता न भविष्यति।
एतादृशे परिस्थितौ देवुथानी एकादशीयाः अनन्तरं विवाहादिकार्यं सम्पन्नं कर्तुं जनानां कतिपयान् दिनानि अपि प्रतीक्षितव्या भविष्यति। नवम्बरतः मार्चमासपर्यन्तं विवाहस्य सर्वाणि शुभसमयं तिथिं च वदामः। नवम्बर् ०४ दिनाङ्कात् देवुथानी एकादशीतः २० नवम्बर रविवासरपर्यन्तं शुक्रः अस्तं भविष्यति, अतः अस्मिन् समये हिन्दुधर्मे विवाहाः न भविष्यन्ति । शुक्रस्य उदयमात्रेण नवम्बर्-मासस्य २१ दिनाङ्कात् शहनाई-गीतानां प्रतिध्वनिः आरभ्यते ।
नवम्बरमासे विवाहस्य प्रथमः मुहूर्तः (सोमवासरः) २१ नवम्बर् दिनाङ्के पतति, तदनन्तरं (गुरुवासरः) २४ नवम्बर, (शुक्रवासरः) २५ नवम्बर् तथा (रविवासरः) २७ नवम्बर दिनाङ्के, विवाहाय दिवसः उत्तमः भविष्यति। दिसम्बरमासे विवाहस्य प्रथमः शुभः समयः (शुक्रवासरः) ०२ दिसम्बर् दिनाङ्के भविष्यति। अस्य (बुधवासरः) ०७ दिसम्बर्, (गुरुवासरः) ०८ दिसम्बर् तथा (शुक्रवासरः) ०९ दिसम्बर् दिनाङ्कस्य अनन्तरं विवाहस्य पृष्ठतः पृष्ठतः त्रयः मुहूर्ताः भविष्यन्ति।
२०२३ जनवरीमासे प्रथममासे विवाहस्य प्रथमः शुभः समयः (रविवासरः) जनवरी १५ दिनाङ्के पतति । तदनन्तरं (बुधवासरः) १८ जनवरी, (बुधवासरः) २५ जनवरी, (गुरुवासरः) २६ जनवरी, (शुक्रवासरः) २७ जनवरी, (सोमवासरः) ३० जनवरी, (मङ्गलवासरः) ३१ जनवरी इत्यादयः तिथयः अपि विवाहेषु उत्तमाः सन्ति । २०२३ तमस्य वर्षस्य द्वितीयः मासः विवाहस्य शुभतिथिभिः पूर्णः भविष्यति । अस्मिन् मासे (मङ्गलवासरः) ०७ फेब्रुवरी, (गुरुवासरः) ०९ फेब्रुवरी, (शुक्रवासरः) १० फेब्रुवरी, (रविवासरः) १२ फेब्रुवरी, (सोमवासरः) १३ फेब्रुवरी, (मंगलवासरः) १४ फेब्रुवरी, (बुधवासरः) २२ फेब्रुवरी, (गुरुवासरः) २३ फेब्रुवरी तथा… (मङ्गलवासरः) २८ फेब्रुवरी इत्यादयः तिथयः अपि विवाहाय शुभाः भविष्यन्ति।
तदनन्तरं वर्षस्य तृतीये मासे कुलम् चत्वारि शुभतिथयः भविष्यन्ति । २०२३ तमस्य वर्षस्य मार्चमासस्य (सोमवासरे) ०६ मार्च, (गुरुवासरः) ०९ मार्च, २०१९ । (शनिवासरः) मार्च ११, (सोमवासरः) मार्च १३ च तिथयः विवाहाय शुभाः भविष्यन्ति।