
व्यावसायिककर्मचारिणां अभावस्य सामनां कुर्वन् कनाडादेशेन नूतना आप्रवासनयोजना सार्वजनिका कृता। अस्य अन्तर्गतं कनाडादेशः २०२५ तमवर्षपर्यन्तं प्रतिवर्षं अर्धलक्षं आप्रवासिनः स्वभूमौ स्वागतं करिष्यति ।आप्रवासमन्त्री शीन् फ्रेजरः मंगलवासरे नूतनयोजनां प्रकाशितवान् यत् अस्मिन् आवश्यककार्यकौशलं अनुभवं च समाविष्टं भविष्यति, तथैव अधिकान् स्थायिनिवासिनां स्वीकारः अपि भविष्यति इति बोधितम् अस्ति ।
कनाडादेशे पूर्वमेव निवसतां जनानां परिवारजनानां शरणार्थीनां च विषये सर्वकारः विशेषं ध्यानं दास्यति। विपक्षः कन्जर्वटिव पार्टी इत्यनेन योजनायाः स्वागतं कृतम् अस्ति । फ्रेजरः अवदत्, ‘मा भ्रान्त्या।’ कनाडादेशं प्रति आर्थिकप्रवासस्य महती वृद्धिः अभवत् । मम ज्ञाने आर्थिकप्रवासस्य विषये पूर्वं कदापि एतावत् ध्यानं न दत्तम् ।
नूतनयोजनायाः अन्तर्गतं २०२३ तमे वर्षे ४,६५,००० जनानां कनाडादेशम् आगन्तुं अनुमतिः भविष्यति । २०२५ तमे वर्षे एषा संख्या पञ्चलक्षं यावत् वर्धते । गतवर्षे कनाडादेशे ४,०५,००० जनाः स्थायीनिवासिनः इति प्रवेशं प्राप्तवन्तः । कनाडा-सर्वकारः अपेक्षां करोति यत् एषा नूतना योजना अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु रिक्तस्थानानि प्रायः दशलाखं पूरयिष्यति। फ्रेजरः अवदत् यत् कनाडादेशे कोटिशो कार्याणि सन्ति । आप्रवासिनः न स्वीकृत्य वयं स्वस्य आर्थिकक्षमतां वर्धयितुं न शक्नुमः।