पूर्वतुर्किस्तानदेशे उइघुर-जनानाम् अन्येषां तुर्कीजनानाम् उत्पीड़नस्य चीनदेशस्य निन्दां कृत्वा संयुक्तराष्ट्रसङ्घस्य ५० सदस्यराज्यैः संयुक्तवक्तव्यं प्रकाशितम्। येषु देशेषु संयुक्तवक्तव्ये हस्ताक्षरं कृतम् अस्ति तेषु ब्रिटेन, अमेरिका, तुर्की, युक्रेन, आस्ट्रेलिया, आस्ट्रिया, बेल्जियम, कनाडा, डेन्मार्क, फिन्लैण्ड्, फ्रान्स, जर्मनी, आयर्लैण्ड्, इजरायल्, इटली, जापानं च सन्ति संयुक्तवक्तव्ये चीनदेशः पूर्वतुर्केस्तानविषये संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयस्य अनुशंसाः कार्यान्वितुं आह्वानं कृतवान्।
संयुक्तराष्ट्रसङ्घस्य मानवाधिकारकार्यालयस्य प्रतिवेदने उक्तं यत् पूर्वतुर्किस्तानदेशे चीनदेशस्य अत्याचाराः मानवताविरुद्धाः अपराधाः भवितुम् अर्हन्ति। अस्मिन् क्षिन्जियाङ्ग-नगरे मनमानारूपेण गृहीतानाम् सर्वेषां जनानां मुक्तिं कर्तुं, लापतानां जनानां विषये सूचनां दातुं, परिवारेण सह पुनः मिलितुं च शीघ्रं पदानि स्वीकुर्वन्तु इति आग्रहः कृतः अस्ति
इदानीं पूर्वतुर्केस्तानविषये संयुक्तराष्ट्रसङ्घस्य संयुक्तवक्तव्यस्य प्रशंसाम् उइघुर-जनाः कृत्वा नरसंहारस्य समाप्त्यर्थं अन्तर्राष्ट्रीयकार्याणां आग्रहं कृतवन्तः । चीनदेशेन चीनदेशस्य आन्तरिककार्येषु हस्तक्षेपः इति उक्त्वा तस्य वक्तव्यस्य विरोधः कृतः।
वयं भवद्भ्यः वदामः यत् चीनदेशे निवसतां उइघुरमुसलमानानां उपरि अत्याचारस्य, उत्पीडनस्य च वार्ता प्रतिदिनं आगच्छति एव। चीनस्य साम्यवादीदलस्य अपि उइघुर-उत्पीडनस्य कारणेन अन्तर्राष्ट्रीयस्तरस्य आलोचना अभवत् । बाङ्गलादेशस्य ढाकाविश्वविद्यालयस्य नरसंहारस्य अध्ययनकेन्द्रस्य सर्वेक्षणे अपि चीनदेशे उइघुरमुसलमानानां शोषणं भवति इति ज्ञातम्। ते पीड़िताः भवन्ति।