
विश्वहिन्दुपरिषदः महामन्त्री मिलिन्द पराण्डे गुरुवासरे अवदत् यत् मेघालयस्य राजधानी शिलाङ्गनगरे २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के या हिंसायाः घटना अभवत्, सा अत्यन्तं निन्दनीयः अस्ति। खासी-जैन्तिया-गारो-जनसङ्घस्य कथित-बेरोजगारी-विरुद्धं यथा हिंसक-हिंसक-जनसमूहे परिणतम्, तत् न केवलं मेघालय-सर्वकारस्य वा केन्द्र-सर्वकारस्य वा, अपितु सम्पूर्णस्य देशस्य चिन्ताजनकः विषयः अस्ति।
मिलिन्द पराण्डे इत्यनेन सर्वकारेण आग्रहः कृतः यत् हिंसायाः, पृथक्तावादीनां च मार्गं वहन्तीनां संस्थानां विरुद्धं कठोरकार्याणि कृत्वा राज्यस्य निर्दोषस्य शान्तिपूर्णस्य च हिन्दुसमाजस्य सुरक्षा सुनिश्चिता भवेत्। एतेन सह हिंसकजनानाम् उर्वरकं जलं च ददति धर्मनिरपेक्षभ्रातृत्वस्य राजनैतिकसङ्गठनानि अपि नियन्त्रितव्यानि।
पराण्डे इत्यनेन उक्तं यत् अनियंत्रितहिंसायाम्, उन्मत्तजनसमूहेन यत् प्रकारस्य राजनैतिक-राष्ट्रविरोधी नाराः उत्थापिताः, तदतिरिक्तं अस्य कथितस्य आन्दोलनस्य पृष्ठे के के बलाः सन्ति इति स्पष्टम्। मेघालयस्य भारतस्य च निराशविरोधः मेघालयस्य युवानां एकं वर्गं हिंसामार्गे गन्तुं भ्रमयति इति भाति।
एफकेजेजीपी अध्यक्षः डण्डी खोस्गिन्ट् इत्यनेन हिंसायाः विषये आडम्बरपूर्णचिन्ता प्रकटिता, हिंसकविरोधाः केवलं आरम्भः एव इति चेतावनी दत्ता। इदं प्रतीयते यत् तेषां रुचिः समाधानं न अपितु हिंसाद्वारा मेघालयस्य शान्तिप्रेमी समाजं आतङ्कयित्वा स्वस्वामिनः भारतविरोधी एजेण्डा पूर्णं कर्तुं वर्तते। तत्रत्यस्य प्रशासनस्य निष्क्रियतायाः कारणेन अग्नौ इन्धनं योजितम् अस्ति।
पराण्डे इत्यनेन अपि उक्तं यत् विगतकेभ्यः वर्षेभ्यः राष्ट्रविरोधितत्त्वानां आज्ञानुसारं प्रचलति एतादृशी हिंसा मेघालयस्य विकासे अपि तस्य प्रतिकूलपरिणामान् दर्शयति। पराण्डे मेघालयस्य युवानां कृते उक्तं यत् लोकतन्त्रे प्रत्येकं समस्या चर्चाद्वारा समाधानं भवति न तु हिंसायाः माध्यमेन। हिंसा न मेघालयस्य हिताय न तस्य यौवनस्य। पृथक्तावादीनां वा हिंसकतत्त्वानां हस्तेषु क्रीडन् स्वशक्तिं न प्रयोक्तव्याः ।