जगदीश डाभी
नवदेहली । निर्वाचनआयोगेन अद्य अर्थात् गुरुवासरे अस्य वर्षस्य अन्ते गुजरातराज्ये भवितस्य विधानसभानिर्वाचनस्य विषये पत्रकारसम्मेलनं कृतम् । अस्मिन् काले मुख्यनिर्वाचनआयुक्तः राजीवकुमारः गुजरातस्य मतदातानां संख्यायाः मतदानस्थानानां संख्यायाः च विषये सर्वाणि सूचनानि प्रसारितं कृतवन्तः । मुख्यनिर्वाचन आयुक्तः राजीवकुमारः निर्वाचनआयोगस्य पक्षतः मोरबीसेतुदुर्घटनायाः पीडितानां शोकग्रस्तपरिवारस्य च शोकसंवेदनां प्रकटितवान् ।
सः अवदत् यत् वयं प्रार्थयामः यत् मृतानां आत्मा शान्तिं प्राप्नुयात् । अहं प्रसन्नः अस्मि यत् गुजरातविधानसभानिर्वाचने अस्मिन् समये प्रथमवारं ३,२४,४२२ नूतनाः मतदातारः मतदानं करिष्यन्ति । मतदानकेन्द्राणां कुलसंख्या ५१,७८२ । राज्ये स्थापितेषु मतदानकेन्द्रेषु न्यूनातिन्यूनं ५०% जालप्रसारणस्य व्यवस्था भविष्यति ।
● गुजराते १, ५ दिसम्बरमासस्य १, ५ दिनाङ्के मतदानम् ।
● गुजरात विधानसभा निर्वाचनं द्वयोः चरणयोः ।
● हिमाचलस्य सह परिणामाः दिसम्बरमासस्य ८-दिनाङ्के आगमिष्यन्ति ।
● प्रथमचरणस्य अधिसूचना नवम्बरमासस्य ५-दिनाङ्के निर्गतं भविष्यति ।
● द्वितीयचरणस्य अधिसूचना नवम्बरमासस्य १०-दिनाङ्के प्रसारितं भविष्यति ।
● अभ्यर्थीनां आपराधिकं अभिलेखं वक्तव्यं भवति ।
● कोरोना पीडितानां कृते गृहे एव मतदानस्य सुविधा ।
● मतदाताः सी विजल एप इत्यत्र शिकायतुं शक्नुवन्ति, १०० मिनिट् मध्ये उत्तरं दीयते ।
● अस्मिन् समये ५१,७८२ मतदानकेन्द्राणि सन्ति ।
● ८० वर्षाणाम् उपरि ९.८९ लक्षं मतदातारः ।
● केवलं एकः मतदाता, १५ कर्मचारिणां दलं मतदानकेन्द्रं गमिष्यति ।
● अद्वितीयं मतदानकेन्द्रं, अस्थायीकेन्द्ररूपेण उपयुज्यमानं जहाजपात्रम् ।
● महिलानां कृते १२७४ मतदानकेन्द्राणि भविष्यन्ति ।
● भिन्न-भिन्न-सक्षम-जनानाम् कृते १८२ विशेष-मतदान-केन्द्राणि स्थापितानि सन्ति ।
● ४ लक्षं ६० सहस्रं मतदाताः प्रथमवारं मतदानं करिष्यन्ति ।
● अस्मिन् समये ४.९ कोटि मतदातारः मतदानं करिष्यन्ति ।
भवद्भ्यः कथयामः यत् गुजरातविधानसभानिर्वाचनार्थं भारतीयजनतापक्षः, काङ्ग्रेसः, आदमीपक्षः च सहितैः सर्वैः दलैः निर्वाचनस्य सज्जता पूर्णतया कोलाहलेन आरब्धा अस्ति। मुख्यस्पर्धा एतेषां त्रयाणां दलानां मध्ये भवति इति मन्यते । गुजरातनिर्वाचनं त्रयाणां दलानाम् कृते अतीव महत्त्वपूर्णम् अस्ति। यतः गुजरातदेशः प्रधानमन्त्री नरेन्द्रमोदी-अमितशाहयोः गृहराज्यम् अस्ति । एतादृशे परिस्थितौ भाजपायाः अत्र सत्तायां भवितुं प्रतिष्ठायाः प्रश्नः एव तिष्ठति।
एतेन सह दिल्ली-पञ्जाब-नगरयोः विजयानां अनन्तरं विजयरथ-सवारः आम आदमी-दलः गुजरात-देशं स्वस्य नूतनं गन्तव्यं इति पश्यति । यतः काङ्ग्रेसपक्षः बहुकालात् सत्तातः बहिः अस्ति, तस्मात् तस्याः कृते सत्तां प्रत्यागन्तुं महत् आव्हानं वर्तते। यतो हि काङ्ग्रेसपक्षेण मल्लिकार्जुनखर्गेरूपेण नूतनः अध्यक्षः प्राप्तः, एतादृशे परिस्थितौ विजयपराजयः च तस्य शिरसि बद्धव्यः भवति।
मुख्यनिर्वाचनआयुक्तः राजीवकुमारः अवदत् यत् गुजरातविधानसभानिर्वाचने अस्मिन् समये प्रथमवारं ३,२४,४२२ नवीनमतदातारः मतदानं करिष्यन्ति इति सूचयन् अहं प्रसन्नः अस्मि। मतदानकेन्द्राणां कुलसंख्या ५१,७८२ अस्ति । राज्ये स्थापितेषु मतदानकेन्द्रेषु न्यूनातिन्यूनं ५०% जालप्रसारणस्य व्यवस्था भविष्यति।