नवदेहली। निर्वाचनआयोगेन गुजरातराज्ये भवितस्य विधानसभानिर्वाचनस्य तिथयः घोषिताः। अत्र १, ५ दिसम्बर् दिनाङ्के मतदानं भविष्यति, ८ दिसम्बर् दिनाङ्के मतगणना भविष्यति। अस्मिन् अवसरे देहलीनगरस्य मुख्यनिर्वाचनआयुक्तः राजीवकुमारः अवदत् यत्, “अस्मिन् समये गुजरातविधानसभानिर्वाचने प्रथमवारं ३,२४,४२२ नूतनाः मतदातारः मतदानं करिष्यन्ति इति सूचयन् अहं प्रसन्नः अस्मि।” मतदानकेन्द्राणां कुलसंख्या ५१,७८२ अस्ति ।
राजीवकुमार: उक्तवान् यत् राज्ये स्थापितेषु मतदानकेन्द्रेषु न्यूनातिन्यूनं ५०% जालप्रसारणस्य व्यवस्था भविष्यति । अस्मिन् समये महिलानां कृते १२७४ मतदानकक्षाः स्थापिताः भविष्यन्ति, निर्वाचनेषु जहाजपात्रेषु बूथरूपेण उपयोगः भविष्यति। अस्मिन् १४२ आदर्शमतदानकेन्द्राणि निर्मिताः भविष्यन्ति । एतदतिरिक्तं निर्वाचनआयोगेन अपि पत्रकारसम्मेलनस्य आरम्भे मोरबीदुर्घटनायाः विषये दुःखं प्रकटितम्।
गुजरातविधानसभानिर्वाचनं द्वि चरणेषु भविष्यति
गुजरातविधानसभानिर्वाचनं द्वयोः चरणयोः भविष्यति। प्रथमचरणं १ दिसम्बर् दिनाङ्के द्वितीयचरणं ५ दिसम्बर् दिनाङ्के च भविष्यति। मतगणना ८ दिसम्बर् दिनाङ्के भविष्यति। भवद्भ्यः वदामः यत् २०१७ तमे वर्षे अपि अन्तिमवारं गुजरात निर्वाचनं द्वयोः चरणयोः अभवत्। अस्य मतदानं २०१७ तमस्य वर्षस्य डिसेम्बर्-मासस्य ९ दिनाङ्के, डिसेम्बर्-मासस्य १४ दिनाङ्के च अभवत् । अस्मिन् भाजपायाः कुलम् ९९ आसनानि प्राप्तानि आसन् । अपरपक्षे काङ्ग्रेसपक्षे ७७ आसनानि, अन्यदलानां ६ आसनानि च प्राप्तानि ।
अस्मिन् समये गुजरातनिर्वाचनस्य कृते निर्वाचनआयोगेन कोरोनापीडितानां कृते महती राहतं दत्तम्। आयोगेन उक्तं यत् कोरोना संक्रमितजनाः स्वगृहात् मतदानस्य सुविधां प्राप्नुयुः। निर्वाचनआयोगस्य अनुसारम् अस्मिन् समये गुजरातनिर्वाचने कस्यापि मतदातायाः शिकायतया शतनिमेषेषु उत्तरं प्राप्स्यति। मतदाताः c-vigil app इत्यत्र शिकायतां कर्तुं शक्नुवन्ति।
गुजरातसर्वकारस्य कार्यकालः १८ फरवरी दिनाङ्के समाप्तः
गुजरातसर्वकारस्य कार्यकालः २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्के समाप्तः भविष्यति । एतादृशे परिस्थितौ निर्वाचनं समीचीनसमये एव भवति इति महत्त्वपूर्णम् । अस्मात् पूर्वं गुजरातराज्ये २०१७ तमे वर्षे विधानसभानिर्वाचनं भवति स्म । गुजरातविधानसभायां कुलसीटानां संख्या १८२ अस्ति, येषु बहुमतार्थं ९२ आसनानि आवश्यकानि सन्ति ।