प्रवर्तननिदेशालयेन (ईडी) ५० प्रश्नानां सूची निर्मितवती अस्ति। सूत्रानुसारं तदनुसारं प्रश्नाः पृष्टाः भविष्यन्ति। प्रश्नाः हेमन्तसोरेनं बाधितुं गच्छन्ति इति अनुमानं क्रियते। प्रायः ५० प्रश्नैः सह ईडी सज्जाः सन्ति। ईडी इत्यनेन अद्यैव रांचीनगरस्य विशेषन्यायालये सोरेनस्य बच्चूयादवस्य च निकटसहायकस्य पंकजमिश्रस्य, प्रेमप्रकाशस्य च विरुद्धं आरोपपत्रं दाखिलम् आसीत्, यस्य सः झारखण्डस्य मुख्यमन्त्रीणां समीपस्थः इति कथ्यते।
इडी इत्यनेन झारखण्डपुलिसं प्रति पत्रमपि लिखितं यत् प्रश्नोत्तरं पूर्वं सुरक्षायाः समुचितव्यवस्थां कुर्वन्तु। न्यायालयेन आरोपपत्रस्य पूर्वमेव संज्ञानं गृहीतम् अस्ति। ईडी इत्यनेन उक्तं यत्, प्रकरणस्य अन्वेषणकाले सम्पूर्णे भारते बहुदिनेषु ४७ अन्वेषणं कृतम्, यस्य परिणामेण ५.३४ कोटिरूप्यकाणां नगदं जप्तं, १३.३२ कोटिरूप्यकाणां बैंकशेषं स्थगितम्, एकस्य आन्तरिकजहाजस्य गया, ५ पाषाणचूषकाणां जप्तीकरणं च अभवत् , आरोपितदस्तावेजैः सह एके-४७ आक्रमणराइफलद्वयस्य अतिरिक्तं हिवा-ट्रकद्वयं जप्तम् ।
उल्लेखनीयम् यत् पूर्वं ईडी पंकजमिश्रं, बच्चू यादवं, प्रेमप्रकाशं च गृहीतवान् आसीत् । अभियुक्ताः सम्प्रति न्यायिकनिग्रहे सन्ति। साहेबगञ्जमण्डलस्य बर्हरवापुलिसस्थाने आईपीसी-विभिन्नखण्डानां अन्तर्गतं पञ्जीकृतस्य प्राथमिकी-आधारेण ईडी-संस्थायाः मिश्रा इत्यादिषु धनशोधनजाँचः आरब्धः। पश्चात् विस्फोटकपदार्थकानूनस्य, शस्त्रकानूनस्य, अवैधखननस्य सम्बन्धे अपि अनेकाः एफआइआर-पत्राणि योजिताः ।
एतावता ईडी इत्यनेन अस्मिन् प्रकरणे अवैधखननसम्बद्धस्य अपराधस्य प्राप्तिः १,००० कोटिरूप्यकाणां कृते चिह्निता अस्ति। अन्वेषणेन ज्ञातं यत् मुख्यमन्त्रीप्रतिनिधित्वेन राजनैतिकप्रभावं विद्यमानः मिश्रः स्वसहकारिणां माध्यमेन साहेबगञ्जस्य परिसरे च अवैधखननव्यापारस्य अपि च अन्तर्देशीयनौकासेवानां नियन्त्रणं कृतवान्।तथा च शिलाखण्डानां खननस्य अपि च स्थापनायाः उपरि पर्याप्तं नियन्त्रणं करोति तथा साहेबगञ्जे विभिन्नेषु खननस्थलेषु स्थापितानां अनेकानाम् क्रशराणां संचालनम्। मिश्रेण अर्जितस्य ४२ कोटिरूप्यकाणां अपराधस्य प्राप्तिः एतावता चिह्निता अस्ति।