भवन्तः अवश्यमेव चिकित्सालयेषु मनुष्याणां कृते सर्वाणि अत्याधुनिकसुविधानि दृष्टवन्तः। गम्भीररूपेण पीडिताः जनाः आईसीयू (ICU) वार्डे चिकित्सिताः दृश्यन्ते एव। परन्तु यदि पशूनां कृते अपि एतादृशी व्यवस्था कृता अस्ति तर्हि भवन्तः तस्य विषये अवगताः न भवेयुः । अधुना मध्यप्रदेशस्य हरदानगरे एकः निजीन्यासः गोभ्यः अद्वितीयव्यवस्थां कृतवती अस्ति। अत्र गौशालायां गोभ्यः आईसीयू वार्डः उद्घाटितः अस्ति।
सार्धसप्तलक्षरूप्यकाणां व्ययेन आईसीयू वार्डः सज्जीकृतः
हरदानगरस्य गौशालायां निर्मितस्य अस्य आईसीयू-वार्डस्य उद्घाटनं कृषिमन्त्री कमलपटेलः अकरोत् । अस्मिन् आईसीयू-वार्डे गम्भीररुग्णगवानां उत्तमचिकित्सायै सर्वाणि सुविधानि उपलभ्यन्ते । ग्रीष्मऋतौ गोभ्यः राहतं दातुं प्रायः सार्धसप्तलक्षरूप्यकाणां व्ययेन निर्मितस्य अस्मिन् आईसीयू-वार्डे वातानुकूलनयंत्रं स्थापितं अस्ति।
तेन सह शीतात् गावानां रक्षणार्थं तापकः अपि व्यवस्थापितः अस्ति । अत्र गोभ्यः महत्त्वपूर्णानि जीवनरक्षकौषधानि अपि सन्ति । गोभ्यः टीकं सुरक्षितं भवतु इति अत्र शीतलकम् अपि स्थापितं अस्ति । एतदतिरिक्तं अस्मिन् वार्डे गोभ्यः नर्मदानद्याः वालुका आनीता अस्ति । अत्र गवाशृङ्गखुरयोः संक्रमणं दूरीकर्तुं व्यवस्था अपि कृता अस्ति ।
एतादृशः प्रयोगः लुम्पी इत्यादीनां रोगानाम् विरुद्धं सहायकः सिद्धः भवितुम् अर्हति
वयं भवद्भ्यः वदामः यत् देशस्य अनेकेषु राज्येषु अद्यापि लम्पी-वायरसस्य विनाशः प्रचलति। राजस्थान, मध्यप्रदेश, उत्तरप्रदेश, हरियाणा, पञ्जाब इत्यादिषु राज्येषु सहस्राणि गावः मृताः सन्ति। अस्मिन् काले राजस्थानस्य स्थितिः अतीव दुर्गता दृश्यते स्म ।अत्र गावः अन्त्येष्ट्यर्थं भूमिः अल्पा अभवत् । कतिपयदिनानि पूर्वं गोशवः तत्र तत्र शयिताः दृश्यन्ते स्म । एतादृशे सति गोभ्यः आईसीयू इत्यादिः प्रयोगः एतादृशरोगाणां निवारणे अतीव सहायकः सिद्धः भवितुम् अर्हति ।