
इस्लामाबादः । पाकिस्तानतः महती वार्ता बहिः आगता। वजीराबादनगरे पूर्वप्रधानमन्त्री इमरानखानस्य सभायां गोलीकाण्डः अभवत् । रैलीयां खानस्य पात्रस्य समीपे गोलीकाण्डः अभवत् । अस्मिन् गोलीकाण्डे इमरानखानः अपि घातितः अस्ति, सः समीपस्थे चिकित्सालये प्रवेशितः अस्ति। तेषां अतिरिक्तं चत्वारः जनाः अपि क्षतिग्रस्ताः इति कथ्यते । अस्मिन् प्रकरणे पुलिसैः अपि एकः व्यक्तिः गृहीतः अस्ति। कृपया कथयन्तु यत् इमरानखानस्य दलं दीर्घं मार्गं गृह्णाति।
तस्मिन् एव काले पाकिस्तानमुस्लिमलीग-नवाजस्य (PML-N) उपराष्ट्रपतिः मरियमनवाजः इमरानखानस्य उपरि भयंकररूपेण आक्रमणं कृतवान् । सः इमरानस्य सभायाः दृढतया आलोचनां कृत्वा अवदत् यत् इमरानखानस्य दीर्घयात्रायाः उद्देश्यं सर्वकारेण अग्रिमस्य सेनाप्रमुखस्य नियुक्तिः स्थगयितुं वर्तते।
#BREAKING_NEWS : #पाकिस्तान में पूर्व प्रधानमंत्री इमरान खान ( @ImranKhanPTI ) पर जानलेवा हमला ….हमला के दौरान इमरान खान को लगी गोली ,घायलावस्था में करवाया गया अस्पताल में भर्ती…सूत्रों के मुताबिक इस जानलेवा हमले के दौरान करीब 7 से ज्यादा लोग हुए घायल #NewsBreak#news https://t.co/IDLD8haeZw pic.twitter.com/O1yTSJJolL
— Shankar Anand ( #News18 ) (@shankar_news18) November 3, 2022
मरियमः अवदत् यत् पाकिस्तानस्य तहरीक-ए-इन्साफ् (पीटीआई) प्रमुखः इमरान खानः पाकिस्तानस्य राजनीतिषु बहुकालं यावत् न भविष्यति। जियो न्यूज इत्यस्य अनुसारं मरियमः अवदत् यत् इमरानस्य द्वेषस्य, विभाजनस्य च प्रसारस्य प्रयासः असफलः अभवत्।
देशस्य अर्थव्यवस्थां नाशयितुं कोऽपि शिला अविवर्तितः न अवशिष्टः
एतावता ते पाकिस्तानस्य वीथिषु सभाः कुर्वन्ति इति मरियमः अवदत्। सः अवदत् यत् इमरानः कस्मिन् अपि क्षेत्रे उत्तमं कार्यं न कृतवान्, भवेत् तत् देशस्य अर्थव्यवस्था, विदेशनीतिः, वैश्विकसम्बन्धः, प्रशासनं वा। सः अवदत् यत् देशस्य अर्थव्यवस्थां नाशयितुं पीटीआई-सर्वकारेण कोऽपि शिलाखण्डः अविवर्तितः न त्यक्तः। इमरानखानस्य सभायाः आलोचनां कुर्वन् मरियमः अवदत् यत् इमरानखानस्य रक्षणार्थं पञ्जाबपुलिसस्य कर्मचारिणः प्रतिनियुक्ताः।
गतमासे अपि मरियमः इमरानं लक्ष्यं कृतवान्
गतमासे अपि मरियमनवाजः इमरानस्य खननं कृतवती आसीत् । सः उक्तवान् आसीत् यत् अमेरिकादेशे कानूनप्रवर्तनसंस्थाः ट्रम्पस्य गृहे आक्रमणं कृतवन्तः तथा च अत्र अपि तथैव कर्तव्यं, दस्तावेजं प्राप्तुं बनिगाला च अन्वेषणं कर्तव्यम् इति। मरियमः देशस्य व्यवस्थायां आश्चर्यं प्रकटयन् अवदत् यत् इमरानः जेलमध्ये एव भवितुम् अर्हति स्म, सः स्वतन्त्रतया भ्रमति। इमरानखानः स्वजनसभासु अस्य विषयस्य विषये चर्चां कृत्वा सेनाप्रमुखस्य नियुक्तिं जानी-बुझकर विवादास्पदं करोति।