
-जगदीश डाभी
मुम्बई । प्राप्तवार्तानुसारं चलचित्रनिर्माता-मधुरभण्डारकरः स्वस्य अग्रिमस्य विज्ञापनचित्रस्य “इण्डिया लॉकडाउन” इत्यस्य प्रथमरूपस्य पोस्टरस्य प्रदर्शनस्य तिथिं च निश्चितां कृतवान् । अस्मिन् चलच्चित्रे प्रतीकबब्बरः, साईं तम्हनकरः, श्वेता बसुप्रसादः, प्रकाश बेलावाडी, अहाना कुमरा च महत्त्वपूर्णा-भूमिकासु सन्ति । “इण्डिया लॉकडाउन” कोरोना-प्रेरितस्य राष्ट्रव्यापी लॉकडाउनस्य प्रभावः देशे सर्वत्र जनानां उपरि भवति इति विषये केन्द्रितः अस्ति ।
एतत् चलच्चित्रं 23-जनवरी दिनाङ्के फ्लोर्-मध्ये गतः, तस्य चित्रोतलनं मुम्बई-पुणे-नगरेषु च अभवत् । अगामिनि चलच्चित्रस्य प्रीमियरं 2-दिसम्बर् दिनाङ्के ZEE5 इत्यत्र भविष्यति । चलच्चित्रस्य विज्ञापनचित्रं स्वस्य जनसंचारमध्ये विमोचयन् मधुर भण्डारकरः लिखितवान् यत्, “समग्रं राष्ट्रं स्थगितम् आसीत्, परन्तु जीवनं चलितव्यम् आसीत् ।
ग्राउण्ड् जीरो इत्यस्मात् अकथितकथानां साक्षिणः भवन्तु! #IndiaLockdown इत्यस्य प्रीमियरं 2-दिसम्बर दिनाङ्के केवलं #ZEE5 इत्यत्र भविष्यति” इति । भवद्भ्यः वदामः यत् २०२०-तमे वर्षे घटितानां वास्तविकघटनानां आधारेण एतत् चलच्चित्रम् अस्ति । अस्मिन् चलच्चित्रे कोविद-महामारी-कारणात् स्थापिते लॉकडाउन-कारणात् विविध-प्रकारस्य भावनात्मक-मानसिक-आर्थिक-तनावस्य विषये जनान् कथयिष्यते ।
अमित जोशी, आराधना साह च मधुर भंडारकर: इत्यनेन सह लिखिते ‘इण्डिया लॉकडाउन’ इत्यस्मिन् कोरोना-महामारी-कारणात् लॉकडाउन-मध्ये अटन्तानां भिन्न-भिन्न-पात्राणां जीवनस्य अन्वेषणं कृतम् अस्ति । चतुर्णां समानान्तरकथानां जालम् अस्ति एतत् चलच्चित्रम् ।