विकसितभारतस्य दिशि भ्रष्टाचारं प्रमुखं बाधकं इति उक्त्वा प्रधानमन्त्री श्री नरेन्द्रमोदी उक्तवान् यत् अस्माभिः एतादृशं प्रशासनिकं पारिस्थितिकीतन्त्रं विकसितव्यं, यस्याः भ्रष्टाचारस्य विषये शून्यसहिष्णुता वर्तते। सः अवदत् यत् भ्रष्टाचारस्य भ्रष्टाचारस्य च विरुद्धं कार्यवाही कुर्वतां केन्द्रीयसतर्कताआयोगः (CVC) इत्यादीनां संस्थानां रक्षात्मकतायाः आवश्यकता नास्ति।
प्रधानमन्त्री गुरुवासरे विज्ञानभवने सीवीसी इत्यस्य नूतनशिकायतप्रबन्धनप्रणालीपोर्टलस्य प्रारम्भं कृत्वा कार्यक्रमं सम्बोधयन् आसीत्। एतत् पोर्टल् नागरिकेभ्यः नियमितरूपेण अद्यतनीकरणद्वारा तेषां शिकायतां स्थितिविषये अन्त्यतः अन्तः सूचनां प्रदास्यति। भ्रष्टाचारविरोधीप्रयासेषु सर्वकारीयविभागानाम् श्रेणीं सूचयन् प्रधानमन्त्रिणा उक्तं यत् मिशनमोड् इत्यत्र सर्वकारीयाधिकारिणां विरुद्धं अनुशासनात्मककार्याणि अन्तिमरूपेण निर्धारयितुं आवश्यकता वर्तते। सः अवदत् यत् भ्रष्टानां किमपि मूल्येन पलायनं न करणीयम्, तेभ्यः राजनैतिक-सामाजिक-सुरक्षा न दातव्या।
किसी भी सरकारी योजना के हर पात्र लाभार्थी तक पहुंचना, सैचुरेशन के लक्ष्य को प्राप्त करना, ये समाज में भेदभाव भी समाप्त करता है और भ्रष्टाचार की गुंजाइश को भी समाप्त कर देता है। – प्रधानमंत्री नरेन्द्र मोदी@narendramodi pic.twitter.com/wInPH39rXk
— Hindusthan Samachar News Agency (@hsnews1948) November 3, 2022
सः अवदत् यत् भ्रष्टाचारः एतादृशः दुष्टः अस्ति यस्मात् अस्माभिः दूरं स्थातव्यम्। दासतायाः दीर्घकालात् यत् भ्रष्टाचारस्य, शोषणस्य, संसाधननियन्त्रणस्य च विरासतां प्राप्तवती, सा दुर्भाग्येन स्वातन्त्र्यानन्तरं अधिकं विस्तारिता अभवत् । परन्तु अस्मिन् स्वातन्त्र्यस्य अमृते दशकैः प्रचलति एषा प्रथा अस्माभिः सम्पूर्णतया परिवर्तयितव्या। मया अपि अगस्तमासस्य १५ दिनाङ्के लालदुर्गाय उक्तं यत् अष्टवर्षेभ्यः परिश्रमस्य अनन्तरं भ्रष्टाचारविरुद्धस्य निर्णायकयुद्धस्य समयः आगतः।
मोदी उक्तवान् यत् अस्माकं देशे भ्रष्टाचारस्य, देशवासिनां अग्रे गन्तुं निवारयितुं च द्वौ बृहत् कारणौ स्तः। एकं सुविधानां अभावः अपरं च सर्वकारस्य अनावश्यकं दबावम्। वयं विगत ८ वर्षेभ्यः अभावेन दबावेन च निर्मितां व्यवस्थां परिवर्तयितुं प्रयत्नशीलाः स्मः। माङ्गल्य-आपूर्तियोः अन्तरं पूरयितुं प्रयत्नः। अस्य कृते वयं त्रयः मार्गाः चिनोमः । आधुनिकप्रौद्योगिक्याः मार्गः द्वितीयः, मूलभूतसुविधानां विषये संतृप्तिस्तरं प्राप्तुं लक्ष्यं, आत्मनिर्भरतायाः मार्गः च। सः अवदत् यत् अस्माकं सर्वकारेण प्रत्येकस्मिन् योजनायां संतृप्तिसिद्धान्तः स्वीकृतः अस्ति।
मोदी इत्यनेन उक्तं यत् कस्यापि सर्वकारीययोजनायाः प्रत्येकं योग्यलाभार्थिनं प्राप्तुं संतृप्तिस्य लक्ष्याणि प्राप्तुं समाजे भेदभावस्य अपि समाप्तिः भवति तथा च भ्रष्टाचारस्य व्याप्तिः अपि नष्टा भवति। अस्माकं सर्वकारेण प्रत्येकस्मिन् योजनायां संतृप्तिसिद्धान्तः स्वीकृतः अस्ति। प्रत्येकं गृहं प्रति जलं, प्रत्येकं निर्धनं प्रति छतम्, विद्युत्, गैससंयोजनम् इत्यादीनां योजनानां कृते सर्वकारस्य एतत् दृष्टिकोणं दृश्यते। अद्य रक्षाक्षेत्रे आत्मनिर्भरतायाः कृते वयं यत् बलं दद्मः तत् घोटालानां व्याप्तिः अपि समाप्तः इति प्रधानमन्त्रिणा उक्तम्। बन्दुकात् आरभ्य युद्धविमानं परिवहनविमानं च अद्य भारतं स्वस्य निर्माणं प्रति गच्छति।
सरदार वल्लभभाई पटेलस्य जन्मदिवसात् सतर्कता जागरूकता सप्ताहः आरब्धः इति सः अवदत्। तेन प्रेरितम् ईमानदारी, पारदर्शिता, लोकसेवा च निर्मातुं सः स्वस्य सम्पूर्णं जीवनं समर्पितवान् । एतेन प्रतिबद्धतायाः सह सतर्कतायाः विषये जागरूकतायाः एषः अभियानः प्रचलति। उल्लेखनीयं स्यात् यत् केन्द्रीयसजगताआयोगः प्रतिवर्षं सतर्कताजागरूकतासप्ताहस्य आयोजनं करोति। अस्मिन् वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्कात् नवम्बर-मासस्य ६ दिनाङ्कपर्यन्तं “विकसितराष्ट्राय भ्रष्टाचारमुक्तं भारतम्” इति विषयेण आचर्यते । प्रधानमन्त्रिणः सतर्कताजागरूकतासप्ताहस्य उपर्युक्तविषये सीवीसीद्वारा आयोजितायां राष्ट्रव्यापीनिबन्धप्रतियोगितायाः समये सर्वोत्तमनिबन्धलेखकानां पञ्चानां छात्राणां पुरस्कारः अपि प्रदत्तः।