चीनदेशं कष्टं जनयति क्वाड्-राष्ट्रानां मध्ये मालाबार-नौसैनिक-अभ्यासस्य आतिथ्यं अस्मिन् मासे द्वितीयसप्ताहे जापानदेशेन भविष्यति। चीन-चीनयोः मध्ये अस्मिन् उच्च-वोल्टेज-समुद्री-अभ्यासे भागं ग्रहीतुं भारतीयनौसेनायाः युद्धपोतद्वयं आईएनएस शिवालिक और कमोर्टा च जापानदेशं प्राप्तवन्तौ। भारतीयजहाजाः सगामी खाते योकोसुका समुद्रतटस्य समीपे ०६ नवम्बर् दिनाङ्के आयोजिते जापानी अन्तर्राष्ट्रीयबेडासमीक्षायां (IFR) अपि भागं गृह्णन्ति। अस्मिन् वर्षे मालाबार-अभ्यासस्य मुख्यं उद्देश्यं पनडुब्बी-युद्धविरोधी अभ्यासः अस्ति ।
अस्मिन् IFR जापान समुद्रीय आत्मरक्षाबलस्य (JMSDF) ७० वर्षाणि पूर्णानि सन्ति । जापानस्य प्रधानमन्त्री फुमियो किशिडा अन्तर्राष्ट्रीयबेडानां समीक्षां करिष्यति, यस्मिन् १३ देशेभ्यः ४० जहाजानां पनडुब्बीनां च सहभागिता भविष्यति। भारतीयनौसेना, आस्ट्रेलिया, जापान, संयुक्तराज्यसंस्थायाः जहाजैः सह मालाबार-अभ्यासस्य २६ तमे संस्करणं नवम्बर् ८ तः १८ पर्यन्तं भविष्यति। चीनदेशं कष्टं जनयति इति वार्षिकनौसेनायाः अभ्यासे भागं ग्रहीतुं भारतीयनौसेनायाः युद्धपोतद्वयं आईएनएस शिवालिक और कमोर्टा च जापानदेशं प्राप्तवन्तौ। भारतस्य पी-८आइ टोहीविमानमपि मालाबार-अभ्यासस्य भागं गृह्णीयात् । पूर्वी बेडा सेनापतिः रियर एडमिरल् संजय भल्ला अमेरिकी सप्तमबेडायाः सेनापतिः एस्कॉर्ट फोर्स 3 इत्यनेन सह परिचालनविमर्शं करिष्यति।
मालाबार-समुद्री-नौसेना-अभ्यासः १९९२ तमे वर्षे भारतस्य अमेरिकी-नौसेनायाः च मध्ये आरब्धः । २०१५ तमे वर्षे जापानी-समुद्री-आत्मरक्षा-सेना अपि स्थायी-सदस्यत्वेन मालाबार-अभ्यासस्य सदस्यत्वेन सम्मिलितवती । तदनन्तरं रॉयल ऑस्ट्रेलिया-नौसेना अपि २०२० तमे वर्षे अभ्यासस्य संस्करणे भागं गृहीतवती । अधुना चतुर्पक्षीयसुरक्षासंवादे (QUAD-Quad) भारत-प्रशांतक्षेत्रस्य चत्वारि प्रमुखानि नौसेनानि भारतं, अमेरिका, जापानं, आस्ट्रेलिया च सन्ति । भारत-प्रशांतक्षेत्रे मालाबार-अभ्यासः एकवर्षं जापानदेशे, एकवर्षं भारते, एकवर्षं च प्रशान्तमहासागरे अमेरिकी-नौसेना-आधारस्य समीपे भवति ।
चतुर्णां देशानाम् एते संयुक्ताभ्यासाः भारत-प्रशांत-देशे चीनस्य वर्धमानस्य नौसैनिकशक्तेः विरुद्धं दृढरक्षारूपेण दृश्यन्ते । जापानदेशं प्राप्त्वा शिवालिकः कामोर्टा च अक्टोबर् २९-३० दिनाङ्के जापानीयनौसेनायाः युद्धपोतेन जे.एस. शिवालिकं कामोर्तं च देशीयुद्धपोतौ स्तः । शिवालिकः बहुभूमिकायुक्तः चोरी-फ्रीगेट् अस्ति यः पनडुब्बी-विरोधीयुद्धे अपि भागं ग्रहीतुं शक्नोति । कमोर्टा पूर्णतया ASW अर्थात् एंटी-सबमरीन वॉरफेयर शिप(Anti-Submarine Warfare Ship) अस्ति। अमेरिकी-ऑस्ट्रेलिया-देशयोः युद्धपोताः अपि मालाबार-अभ्यासे भागं ग्रहीतुं जापानदेशं प्राप्तुं आरब्धाः सन्ति ।