झारखण्डस्य मुख्यमन्त्री हेमन्त सोरेनः अवैधखननप्रकरणे प्रवर्तननिदेशालयस्य समक्षं उपस्थितः न अभवत्। सः प्रत्यक्षतया केन्द्रीयसंस्थानां आव्हानं कृत्वा अवदत् यत् यदि अस्माभिः अपराधः कृतः तर्हि तत् गृहीत्वा प्रत्यक्षतया दर्शयतु इति। हेमन्त सोरेन् उक्तवान् यत् राज्ये केचन बहिः गणाः अस्माभिः चिह्निताः ये राज्यस्य आदिवासिनः पादयोः स्थातुं न ददति। सोरेनः अवदत् यत् झारखण्डीजनाः अत्र शासनं करिष्यन्ति न तु बाह्यशक्तयः।झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेनः स्वनिवासस्थानस्य बहिः समागतानाम् समर्थकान् सम्बोधयन् एतानि वचनानि उक्तवान्।
सर्वकारस्य अस्थिरीकरणस्य षड्यंत्रम्
हेमन्त सोरेन् इत्यनेन उक्तं यत् वर्तमानस्य गठबन्धनसर्वकारस्य अस्थिरीकरणाय बहुवारं षड्यंत्रं कृतम्। सर्वकारस्य निर्माणानन्तरं एव अस्माकं प्रतिद्वन्द्विनः तस्य अस्थिरीकरणस्य प्रयासं कर्तुं आरब्धवन्तः । प्रत्येकं समये तस्य मुखस्य सम्मुखीभवितव्यम् अस्ति। भाजपां लक्ष्यं कृत्वा हेमन्त सोरेन उक्तवान् – अत्र आदिवासिनः, दलितानां, पश्चात्तापानां नाशस्य कार्यं एते जनाः सर्वदा एव कृतवन्तः। एते जनाः कदापि न इच्छन्ति यत् झारखण्डस्य आदिवासिनः, दलिताः, पश्चात्तापाः कदापि अग्रे गच्छन्तु। एते जनाः आदिवासीभिः, दलितैः, पश्चात्तापैः च क्रुद्धाः भवन्ति।
हेमन्त सोरेन उक्तवान्- ‘यदि अस्माभिः अपराधः कृतः तर्हि प्रत्यक्षतया गृहीतः… तेन ईडी, भाजपा कार्यालयस्य सुरक्षा वर्धिता।’ झारखण्डीभ्यः भयम्? अस्माभिः अद्यापि किमपि न कृतम्, यदा झारखण्डीः स्ववस्तूनि आगच्छन्ति तदा सः दिवसः दूरं नास्ति यदा भवन्तः शिरः निगूढस्थानं अपि न प्राप्नुयुः।
एतत् सुनियोजितं षड्यंत्रम् – सोरेन्
मीडिया-व्यक्तिभिः सह वार्तालापं कुर्वन् हेमन्तसोरेन् अवदत्- ‘यदि तेषां मनसि एतादृशः गम्भीरः अपराधः अस्ति, तर्हि तेषां प्रत्यक्षं ग्रहणं करणीयम्।’ अस्माकं विपक्षेण एतत् सुनियोजितं षड्यंत्रम् अस्ति। अहं अवगच्छामि यत् एतत् ईडी-सङ्घस्य आह्वानं न अपितु भाजपायाः प्रयुक्ता रणनीतिः अस्ति।