केरलस्य राज्यपालः आरिफ मोहम्मदखानः विश्वविद्यालयेषु कुलपतिपदे नियुक्तौ मुख्यमन्त्री पिनारायी विजयस्य राजनैतिकहस्तक्षेपस्य आरोपं खारिजं कृतवान्। यदि एतादृशः एकः अपि प्रसङ्गः अग्रे आगच्छति तर्हि सः त्यागपत्रं दास्यति इति अपि अवदत् । राज्यपालः नूतनदिल्लीनगरे पत्रकारैः उक्तवान् यत्, “ते (वामसर्वकारः मुख्यमन्त्री च) वदन्ति यत् अहम् एतत् कुलपतिविरुद्धं कार्यवाही करोमि यत् अहं तत्र आरएसएस (राष्ट्रीयस्वयंसेवकसङ्घस्य) जनान् नियुक्तुं शक्नोमि।
यदि मया एतादृशः एकः व्यक्तिः नामाङ्कितः अथवा मम पदस्य उपयोगेन अन्यः कोऽपि नामाङ्कितः, न केवलं आरएसएसतः, तर्हि अहं त्यागपत्रं दास्यामि। परन्तु यदि सः आरोपं सिद्धयितुं असमर्थः भवति तर्हि सः (मुख्यमन्त्री) राजीनामा दास्यति वा?
खानः अपि आरोपितवान् यत् मुख्यमन्त्रीकार्यालयः राज्ये तस्करीकार्याणां संरक्षणं करोति, एतादृशे परिस्थितौ तेषां हस्तक्षेपस्य आधाराः सन्ति। सः आरोपितवान् यत्, “अहं कदापि हस्तक्षेपं न कृतवान्” इति । परन्तु अधुना अहं पश्यामि यत् सर्वेषां तस्करीकार्याणां मुख्यमन्त्रीकार्यालयेन (CMO) रक्षणं प्राप्यते। सीएमओ-मध्ये उपविष्टाः जनाः कन्नूर-विश्वविद्यालयस्य कुलपतिं स्वस्य न्यून-योग्य-अयोग्य-बन्धुजनानाम् नियुक्तिं कर्तुं निर्देशं ददति । अहं कदापि हस्तक्षेपं न कृतवान्” इति ।
“किन्तु यदि राज्यसर्वकारः, सीएमओ, मुख्यमन्त्रीसमीपस्थाः जनाः च तस्करीकार्यक्रमेषु संलग्नाः सन्ति तर्हि निश्चितरूपेण मम हस्तक्षेपस्य आधारः अस्ति” इति खानः मुख्यमन्त्री विजयं सार्वजनिकरूपेण चुनौतीं दत्त्वा अवदत् इति खानः पृष्टवान्।किं सः राजीनामा ददाति पदात् यदि आरोपाः सिद्धाः न भवन्ति?