विदिशा । विदिशायां मदरसा अध्ययनं कुर्वन्तः हिन्दुबालानां विषयः शान्तः न अभवत् । अपितु इदानीं नूतनं मोडं गृहीतवान्, वस्तुतः कतिपयदिनानि पूर्वं बालसंरक्षणराष्ट्रीयआयोगः प्रियङ्क कानुनगो इत्यनेन अस्य विषयस्य संज्ञानं गृहीतम् आसीत्, यस्मिन् विषये प्रशासनेन अन्वेषणानन्तरं प्रतिवेदनं प्रदत्तम् आसीत्, यस्मिन् उच्यते स्म यत् मदरसे हिन्दूसमाजस्य बालकः।अहं पठितुं न गच्छामि। गुरुवासरे आगतानां राज्यबालसंरक्षणआयोगस्य सदस्यानां सम्मुखे पुनः निरीक्षणे बहवः दोषाः प्राप्ताः येन प्रशासनस्य अन्वेषणप्रतिवेदने प्रश्नचिह्नं स्थापितं। समग्रतया आयोगस्य समक्षं शिक्षाविभागस्य कार्यानुष्ठानस्य प्रमादः अग्रे आगता अस्ति।
बालसंरक्षणआयोगस्य सदस्याः मरियम मदरसस्य अन्वेषणाय आगताः आसन्
मरियममदसा हिन्दुबालाः मदरसे अध्ययनार्थम् आगच्छन्ति इति स्वीकृतवन्तः । एतदतिरिक्तं बालानाम् अभावः अत्र प्राप्तः । बालकाः मध्याह्नभोजनं न प्राप्नुवन्ति तथा च गुरुनाम्ना एकः एव शिक्षकः अस्ति, सः अपि अयोग्यः प्रादुर्भूतः। मध्याह्नभोजनं कागदपत्रेषु प्रचलति। कर्मचारिणां अभावः स्पष्टतया दृश्यते स्म । तस्मिन् एव काले मदरसानिदेशकस्य मृत्योः अनन्तरं आयोगसदस्याः अत्र कोऽपि उत्तरदायी परिचर्याकर्ता न प्राप्नुवन् । त्रयः कक्ष्यायुक्ते मदरसे ४६ बालकाः पञ्जीकृताः सन्ति, येषु अनेके हिन्दुबालानां नामानि सन्ति । मदरसे पाकशाला, शौचालयः च एकत्र निर्मिताः सन्ति । समग्रतया एषा मदरसा बालानाम् भविष्यस्य नाशस्य कार्यं कुर्वन् अस्ति।
बालकाः सुलभप्रश्नानां उत्तरं दातुं न शक्तवन्तः
गुरुवासरे राज्यबालसंरक्षणआयोगस्य सदस्याः डॉ. निवेदिता शर्मा, ओंकारसिंहः च मदरसां गताः। निरीक्षणकाले सदस्याः मदरसस्य अभिलेखं दृष्ट्वा ज्ञातवन्तः यत् बालकाः अध्ययनस्य नाम्ना किमपि न पाठयन्ति, अत्र षट् शिक्षकाः स्थापिताः सन्ति, यस्मिन् मदरसा संचालकः मरियमः १५ सितम्बर् दिनाङ्के मृतः अस्ति। शिक्षकस्य अनुरोधः आदेशः च न आगच्छति। त्रिषु आचार्येषु वर्षा सुरेशश्च अत्र उपस्थितौ आस्ताम् । बालकैः सह चर्चायां ते सरलप्रश्नानां अपि सन्तोषजनकं उत्तरं दातुं न शक्तवन्तः । न केवलम् एतत्, पुस्तकानां अन्वेषणे एतत् ज्ञातं यत् बालकाः कस्मिन् अपि विषये प्रवीणाः न सन्ति। त्रिकक्ष्यायुक्ते मदरसे कार्यालयं, पुस्तकालयः, कक्षाकक्षः, भण्डारकक्षः, द्वितीयतलस्य कक्षः च अस्ति, यत्र बालकाः उपविश्य गपशपं कुर्वन्ति स्म । एतैः बालकैः सह चर्चायां बालकाः अध्ययने शून्याः इति ज्ञातम् । एतत् एव न, एतेषु मदरसासु हिन्दुबालाः अपि अध्ययनार्थम् आगच्छन्ति। आयोगस्य सदस्याः सानिया वी, शुफिया, अल्फेज अमीन इत्यनेन सह चर्चां कृतवन्तः। एतेषु बालकेषु प्रथमकक्षातः अष्टमश्रेणीपर्यन्तं बालकाः आसन्, कोऽपि सन्तोषजनकं उत्तरं न दत्तवान्।
न भण्डारः, पाकशाला च एकत्र स्नानं कुर्वन्तु
मदरसे पाकशालायाः समीपे शौचालयः अस्ति यस्मिन् प्रतिदिनं भोजनं भवति, मध्याह्नभोजनस्य निर्माणं न भवति । एतत् एव न, मालस्य स्थापनार्थं भण्डारगृहं नासीत् । केवलं गुरुः सुरेशः एव मदरसे समस्तं समयं उपस्थितः आसीत्। सः आयोगस्य समक्षं स्वव्याख्यानं प्रस्तुतवान् एव । एतानि अनियमितानि दृष्ट्वा आयोगस्य सदस्याः बालानाम् अभिलेखैः, मध्याह्नभोजनेन च सम्बद्धानि दस्तावेजानि स्वैः सह नीतवन्तः, भविष्ये बालकानां जीवनेन सह न क्रीडितुं च तेभ्यः निर्देशः दत्तः। निरीक्षणकाले पञ्जिका उपलब्धा नासीत्, पश्चात् निरीक्षणपञ्जिका प्राप्ता। यस्मिन् अन्तिमनिरीक्षणं २०१८ तमस्य वर्षस्य जनवरीमासे ३ दिनाङ्के प्राप्तम्, ततः परं अद्यपर्यन्तं निरीक्षणार्थं कोऽपि अत्र न आगतः।
पापस्य सहभागी मा भूत्सुरेश, डॉ. निवेदिता
बालसंरक्षणआयोगस्य सदस्या डॉ. निवेदिता बालानाम् मध्याह्नभोजनस्य विषये सूचनां गृह्णन्ती मदर्साशिक्षकं भर्त्सयित्वा अवदत् यत् अहं भवन्तं पश्यामि, भवन्तः बालकानां भविष्यं संकटे स्थापयन्ति। भवतः बालकाः सन्ति वा न वा ? एतावत् अव्यवस्था प्रचलति भवता कस्मैचित् अपि न शिकायत। किं भवतः समीपे जमीरनामकं वस्तु अवशिष्टम् अस्ति ? भवन्तः राजनीतितः एम.ए.शास्त्रं कुर्वन्तु इति वदन्ति, गत्वा राजनीतिं कुर्वन्तु] बालानाम् भविष्यं मा दूषयन्तु। सः अपि अवदत् यत् भवन्तः शौचालयस्य समीपे बालकान् पोषयन्ति, किं न लज्जन्ते? पापस्य भागी मा भूत्। सः सुरेशं मदरसासम्बद्धानि दस्तावेजानि प्रदातुं पृष्टवान्। तदनन्तरं आयोगस्य सदस्यैः प्राथमिकविद्यालयस्य टोपपुरायाः निरीक्षणं कृतम्, यत्र मध्याह्नभोजनस्य वितरणं भवति स्म । डॉ. निवेदिता बालकैः सह उपविश्य मध्याह्नभोजनस्य स्वादनं कृत्वा विद्यालयस्य अनियमिततां स्वस्य कार्ये समावेशितवती।
मदरसः हिन्दूसमाजस्य बालकानां कृते अध्ययनस्थानं नास्ति
मध्यप्रदेशराज्यबालसंरक्षणआयोगस्य सदस्यः ओंकरसिंहः कथयति यत् मदरसे विद्यालयस्य च विषये शिकायतां आसन्, मदरसे बहवः दोषाः प्राप्ताः। बालकानां कृते शिक्षणस्य सुविधा नास्ति। अत्र बालानाम् भविष्यं नष्टं भवति, एतादृशी संस्था निरुद्धा भवेत्। तस्मिन् एव काले सदस्या डॉ. निवेदिता शर्मा इत्यनेन उक्तं यत् हिन्दूसमाजस्य बालकाः मदरसे मिलितवन्तः, पत्रेषु एमडीएम प्रचलति। अध्यापकव्यवस्था नास्ति। एकः शिक्षकः एम.ए., द्वितीयः शिक्षकः १२ उत्तीर्णः, तृतीयः उर्दू शिक्षकः पुरातनः ११ उत्तीर्णः अस्ति। निरीक्षणेषु बहवः दोषाः प्राप्ताः । तेषां पञ्जिकासु किमपि दर्शयति भूमौ च किमपि, अतः तेषां गणना क्रियते। तदनन्तरं आयोगः स्वस्य प्रतिवेदनं दास्यति। मदरसः कस्यापि हिन्दूसमाजस्य बालकानां कृते अध्ययनस्थानं नास्ति । तत्र बहवः विद्यालयाः सन्ति, तत्र सर्वकारस्य सुविधाः सन्ति। बालकानां कृते शिक्षायाः अधिकारः विधिः अस्ति। एतादृशे परिस्थितौ हिन्दूबालानां कृते अत्र अध्ययनार्थम् आगमनं बोधात् परं दृश्यते।
न्यूज एजेंसी हिन्दुस्थान समाचार/राकेश मीना