
उत्तरप्रदेशस्य धार्मिकनगरे मथुरानगरे गुरुवासरे प्रातःकाले एकः प्रमुखः अग्निः प्रज्वलितः। मथुरानगरस्य वृन्दावनकोतवालीक्षेत्रे एकस्मिन् होटेले आकस्मिकः अग्निः प्रज्वलितः। अग्निप्रसङ्गेन जनाः स्तब्धाः अभवन् । अग्निदुर्घटने द्वौ कर्मचारी दग्धौ इति सूचनाः सन्ति। तस्मिन् एव काले अन्ये द्वे कर्मचारी गम्भीरदाहकारणात् घातिताः सन्ति। तेषां चिकित्सालये प्रवेशः कृतः अस्ति।
होटेलस्य उपरितनतलस्य अग्निः
होटेलस्य उपरितनतलस्य उपरि अग्निः आरब्धः इति कथ्यते, यस्मिन् द्वौ कर्मचारी फसितौ आस्ताम् । घटनायाः सूचना प्राप्तमात्रेण अग्निशामकदलस्य वाहनानि सायरनं वादयन्तः तत्स्थानं प्राप्तवन्तः । होटेले अयं अग्निः एतावत् उग्रः आसीत् यत् कतिपयेषु क्षणेषु एव अग्निः भयंकरं रूपं गृहीतवान् । अग्निः प्रज्वलितमात्रेण होटेले भगदड़ः प्रवृत्तः । अग्निना द्वौ श्रमिकौ फसितौ आस्ताम्।
अग्नेः कारणम् अद्यापि न ज्ञायते
अग्निः किं कारणम् इति अद्यापि न ज्ञायते । परन्तु अग्निरोधाय होटेले पर्याप्तं सुरक्षाव्यवस्था नासीत् इति ज्ञातम् अस्ति । अपरपक्षे व्रत-अग्निशामक-दलस्य अधिकारिणः वदन्ति यत् अग्नि-विषये सूचना प्राप्तमात्रेण संकर-अग्निशामक-दलः स्थानं प्राप्तवान्, अग्नि-नियन्त्रणार्थं प्रयत्नाः क्रियन्ते च।