
सर्वोच्चन्यायालयेन उक्तं यत् नाबालिगस्य यौन-अत्याचारस्य ज्ञानं भवति चेदपि तस्य विरुद्धं यौन-उत्पीडनस्य सूचनां न दत्तुं गम्भीरः अपराधः अस्ति तथा च अपराधिनां रक्षणस्य प्रयासः अपि। न्यायमूर्ति अजय रस्तोगी एवं न्यायमूर्ति सी.टी. रविकुमारः निर्णयं घोषयन् महाराष्ट्रस्य चन्द्रपुरे एकस्य वैद्यस्य विरुद्धं गतवर्षस्य एप्रिलमासे बम्बई उच्चन्यायालयेन दाखिलं प्राथमिकीम्, आरोपपत्रं च निरस्तं कृतवान्।
यौन-उत्पीडनस्य सूचनां न दत्तवान् अपराधः
कथितं यत् चिकित्सकः एकस्मिन् छात्रावासस्य कतिपयानां नाबालिकानां विरुद्धं यौन-उत्पीडनस्य विषये अवगतः सन् अपि प्राधिकरणं न सूचितवान्। २०१९ तमे वर्षे चन्द्रपुरविद्यालये आदिवासीमूलस्य १७ नाबालिकानां यौनशोषणस्य सूचनां न दत्तवान् इति कारणेन वैद्यस्य विरुद्धं एषा कार्यवाही आरब्धा।उच्चन्यायालयस्य निर्णयस्य विरुद्धं महाराष्ट्रसर्वकारस्य अपीलं स्वीकृत्य सर्वोच्चन्यायालयेन उक्तं यत्, “सूचना एतदपि न नाबालिगस्य बालिकायाः यौनशोषणस्य सूचनां दातुं गम्भीरः अपराधः अस्ति, प्रायः अपराधिनां रक्षणस्य प्रयासः च भवति” इति ।
उच्चन्यायालयस्य निर्णयस्य आलोचनां कुर्वन् पीठिका अवदत् यत्, “अस्मिन् प्रकरणे उच्चन्यायालयेन पीडितानां तेषां शिक्षकस्य च वक्तव्यं गृहीतम्, तथापि प्रतिवादीं अपराधे संलग्नं कर्तुं प्रमाणं अन्वेष्टुं सर्वथा अस्वीकार्यम्” इति खण्डस्य आलोके ५९, उच्चन्यायालयेन प्रतिवादीनां कृते कार्यवाही अचानकं समाप्तुं उचितं नासीत् । तृतीय-पञ्चम-वर्गेषु अध्ययनं कुर्वतीनां बालिकानां रोगाक्रान्ततायाः अनन्तरं यौनशोषणस्य निदानं कृत्वा सामान्यचिकित्सालये नीताः।
पीठिका अवदत् यत् महाराष्ट्रसर्वकारस्य मतं यत् १७ पीडितानां केचन सीआरपीसी धारा १६१ अन्तर्गतं अन्ये केचन धारा १६४ सीआरपीसी इत्यस्य अन्तर्गतं वक्तव्यं दत्तवन्तः, विशेषतया उक्तं यत् प्रतिवादीं बालिकायाः उपरि यौनशोषणस्य विषये ज्ञातव्यम् इति।सूचितम्। तस्य विषये मतं निर्मातव्यम् आसीत्” इति ।
पीठिका अवदत् यत्, “अनुमतं उद्देश्यं प्राप्तुं पोक्सो-अधिनियमस्य अन्तर्गतं अपराधस्य सूचनां दातुं वैधानिकं दायित्वं व्यक्तिस्य उपरि आरोपितं भवति यत् सः तस्मिन् निर्दिष्टान् सम्बन्धित-अधिकारिभ्यः सूचयति, यदा सः अवगतः भवति यत् अधिनियमस्य अन्तर्गतं अपराधः कृतः अस्ति। एतादृशं दायित्वं तस्य व्यक्तिस्य उपरि अपि पतति यस्य आशङ्का भवति यत् कृतः अपराधः अस्मिन् अधिनियमेन आच्छादितः भवितुम् अर्हति” इति ।
न्यायाधीशः रविकुमारः, यः पीठिकायाः पक्षतः निर्णयं लिखितवान्, सः अवलोकितवान् यत् पोक्सो-अधिनियमस्य अन्तर्गतं अपराधानां शीघ्रं सम्यक् च प्रतिवेदनं सर्वाधिकं महत्त्वपूर्णं भवति तथा च सः एतत् वक्तुं कोऽपि संकोचं न करोति यत् अस्य अधिनियमस्य अन्तर्गतं कस्यापि अपराधस्य करणस्य विषये न ज्ञातम् अत्यन्तं महत्त्वम् अस्ति।एतत् प्रयोजनं पराजयिष्यति। “अतः अन्तर्गतं विविधप्रावधानं दृष्ट्वा वयम् एवम् वदामः। पीडितायाः अभियुक्तस्य च चिकित्सापरीक्षायां पोक्सो-अधिनियमस्य अन्तर्गतं प्रकरणे बहवः महत्त्वपूर्णाः सुरागाः प्राप्नुयुः” इति पीठपीठः अवदत् .
पीडितः प्रकटितवान्
अस्मिन् प्रकरणे छात्रावासस्य अधीक्षकः अन्ये चत्वारः जनाः गृहीत्वा अभियुक्ताः कृताः सन्ति। अन्वेषणकाले ज्ञातं यत् १७ नाबालिकानां दुर्व्यवहारः अभवत् तथा च पीडिताः बालिकाः छात्रावासस्य निवसतां बालिकानां चिकित्सायै नियुक्तस्य वैद्यस्य समीपं नीताः।अनुसन्धानेन ज्ञातं यत् वैद्यं घटनानां विषये सूचितम्।यथा पीडितानां बालिकानां वक्तव्येषु प्रकटितम् सीआरपीसी के धारा 161 के अन्तर्गत अभिलेखित।