
अक्षयकुमारस्य ‘राम सेतु’ इत्यस्य प्रदर्शनस्य ९ दिवसाः सिनेमागृहेषु सम्पन्नाः परन्तु एतत् चलच्चित्रम् अधुना यावत् व्ययम् पुनः प्राप्तुं न शक्तवान् । उद्घाटनदिने चलच्चित्रं उत्तमं प्रदर्शनं कृतवान् । ततः परं तस्य संग्रहः दिने दिने निरन्तरं न्यूनः भवति । अद्य ‘राम सेतु’ इत्यस्य प्रदर्शनस्य अन्तिमः दिवसः अस्ति यतः अस्मिन् शुक्रवासरे सिनेमागृहेषु त्रीणि नवीनचलच्चित्राणि प्रदर्शितानि सन्ति येन अक्षयकुमारस्य चलच्चित्रस्य मृत्युः भविष्यति।
राम सेतुः व्ययम् अपि निष्कासयितुं न शक्तवान्
२०२२ तमः वर्षः अक्षयकुमारस्य कृते अतीव दुष्टः अभवत् । वर्षस्य आरम्भे ‘बच्चनपाण्डेय’ इति चलच्चित्रं बक्स् आफिस-मध्ये सपाटं पतितम् । तदनन्तरं ‘सम्राट् पृथ्वीराज’ इति काल-नाट्य-चलच्चित्रे अपि तथैव अभवत् । ततः ११ अगस्तदिनाङ्के आगतं ‘रक्षाबन्धनम्’ अपि अतीव दुर्गतिः अभवत् । अधुना रामसेतुः अपि हिट् भवितुं न शक्यते। अयं चलच्चित्रः अपि ९ दिवसेषु स्वस्य व्ययम् पुनः प्राप्तुं न शक्तवान् । बालिवुड् हङ्गमा इत्यस्य अनुसारं चलच्चित्रस्य बजटं ७० कोटिरूप्यकाणां समीपे अस्ति ।
अक्षयकुमारस्य चतुर्थं चलच्चित्रं ‘राम सेतु’ इति
रामसेतुः न दीपावलीयाः लाभं प्राप्तवान् न च भाई दूजस्य चलच्चित्रेण प्रथमदिने १५.२ कोटिरूप्यकाणि अर्जितानि आसन् किन्तु १ सप्ताहस्य अन्ते यावत् ३ कोटिभ्यः न्यूनं जातम्। चलच्चित्रसङ्ग्रहस्य निरीक्षणं कुर्वतः sacnilk.com इति जालपुटस्य अनुसारं ९ दिनाङ्के सिनेमागृहेभ्यः २.२० कोटिरूप्यकाणि अर्जितवती अस्ति । यत्र ८ दिनाङ्के एतत् अर्जनं २.९० कोटिरूप्यकाणि आसीत् । एतेन सह अस्य चलच्चित्रस्य कुलं अर्जनं ६४.०५ कोटिरूप्यकाणां समीपे अभवत् ।
उल्लेखनीयम् यत् शुक्रवासरः ‘राम सेतुः’ इत्यस्य विदाई भविष्यति। कट्रीना कैफ, सिद्धान्त, ईशान इत्येतयोः चलच्चित्रं फ़ोन भूतं सिनेमागृहेषु प्रदर्श्यते। एतस्य अतिरिक्तं झनवीकपूरस्य मिली तथा हुमा कुरैशी-सोनाक्षी सिन्हा इत्यस्य डबल एक्सेल इत्येतयोः अपि एकत्र बक्स् आफिस-मध्ये संघर्षः भविष्यति। एतादृशे परिस्थितौ १० दिवसीयस्य रामसेतुस्य किं भविष्यति, केवलं ईश्वरः एव जानाति। राम सेतुः अक्टोबर् २५ दिनाङ्के ३ सहस्रेषु पटलेषु प्रदर्शितः इति वदामः।