२४ फेब्रुवरी दिनाङ्के रूसीसैन्यसैनिकैः युक्रेनदेशे आक्रमणात् आरभ्य युक्रेनदेशे १४ मिलियनजनाः स्वगृहं त्यक्त्वा गन्तुं बाध्यन्ते । तेषु ६३ लक्षाधिकाः जनाः देशस्य सीमान्तरे विस्थापिताः सन्ति । संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः प्रमुखः फिलिप्पो ग्राण्डी इत्यनेन चेतावनी जारीकृता यत् शीघ्रमेव अस्माकं पुरतः शिशिरः भविष्यति, अयं च कठिनः समयः सिद्धः भवितुम् अर्हति इति।
सः अवदत् यत् युक्रेनदेशे शिशिरः कठोरः भवति, यत् शरणार्थीनां कृते अतीव कठिनं भवितुम् अर्हति। अस्माभिः सर्वप्रयत्नः करणीयः यत् जीवने पूर्वमेव दुःखं प्राप्यमाणानां जनानां कृते शीतं आव्हानं न भवेत् इति निवारयितुं शक्यते। संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्था चेतवति यत् जनाः स्वस्य क्षतिग्रस्तगृहाणां पुनर्निर्माणार्थं, स्वपरिवारेण सह पुनः मिलितुं, मासमासानां युद्धस्य आघातात् पुनः स्वस्थतां प्राप्तुं च संघर्षं कुर्वन्ति।
उल्लेखनीयम् यत् तेषां रोजगारस्य आयस्य च स्रोतः गतः, यदा तु आवश्यकवस्तूनाम् मूल्यानि वर्धन्ते, इन्धनं च तेषां तत्कालं आर्थिकसाहाय्यस्य आवश्यकता वर्तते। शरणार्थीकार्याणां उच्चायुक्तः अवदत् यत् कठिनचुनौत्यस्य अभावेऽपि प्रभाविताः संकटात् पुनः स्वस्थतां प्राप्य स्वस्य क्षतिग्रस्तभवनानां पुनर्निर्माणं कुर्वन्ति।
विद्युत्संकटस्य अनन्तरं युक्रेनस्य राजधानी कीव्-नगरे जलस्य महत् संकटम् अस्ति इति कथ्यते । तत्र प्रायः ८० प्रतिशतं क्षेत्रे पेयजलं नास्ति । युक्रेनदेशः दावान् अकरोत् यत् एकदिनपूर्वं रूसदेशः पुनः कीव्-नगरे अन्धविवेकेन क्षेपणानि प्रहारितवान् । यस्य कारणात् विद्युत्संस्थानस्य जलविद्युत्संस्थानस्य च महती क्षतिः अभवत्।अस्य च कारणात् कीव-राज्यस्य अर्धाधिके पेयजलं नास्ति।
एतस्मिन् समये पुटिन् एकं वक्तव्यं दत्त्वा अत्र न स्थगयिष्यति इति घोषितवान् यतः सः एतस्मात् अधिकं कीव्-नगरे विनाशं कर्तुं शक्नोति इति । न केवलम् एतत्, रूसदेशः अपि अवदत् यत् युक्रेनदेशात् क्रीमियादेशे ड्रोन्-आक्रमणस्य प्रतिकारः क्षेपणास्त्रवृष्ट्या कृतवान् इति।