
Suryakumar Yadav: भारतीयदलः बाङ्गलादेशस्य विरुद्धं मेलनं जित्वा यत्र तत् कर्तुं किञ्चित् कठिनं प्रतीयते स्म। द्वितीयपारीयां बाङ्गलादेशस्य बल्लेबाजीकाले ७ ओवराः समाप्ताः एव वर्षा अभवत्, शाकिब अल हसनस्य दलस्य समस्यारूपेण वर्षा अपि अभवत् तस्मिन् एव काले एषा वर्षा भारतस्य कृते सुखस्य स्फुटम् आनयत् तथा च टीम इण्डिया ५ रनेन अस्मिन् मेलने विजयं प्राप्तवान् । अस्मिन् मेलने विराट् कोहली भारतीयदलस्य कृते अपराजितः ६४ रनस्य स्कोरं कृतवान्, के.एल.राहुल् ५० रनस्य स्कोरं कृतवान् । तस्मिन् एव काले सूर्यकुमारयादवः अपि स्वसमूहस्य कृते १६ कन्दुकेषु ३० रनस्य द्रुतपारीं कृतवान् ।
बाङ्गलादेशस्य विरुद्धं ३० रनस्य स्कोरं कृत्वा सूर्यकुमारयादवः पुरुषस्य टी-२० विश्वकपस्य एकस्मिन् सत्रे भारतस्य कृते प्रमुखः रन-स्कोररः अभवत्, सः चतुर्थस्थाने अथवा तस्मात् न्यूनस्थाने बल्लेबाजीं कृतवान् सूर्यकुमारयादवः अस्मिन् सत्रे गतचतुर्णां मेलनानां मध्ये १६४ रनस्य स्कोरं कृत्वा धोनीं अतिक्रान्तवान् ।
एमएस धोनी इत्यस्य भारतस्य कृते टी-२० विश्वकपस्य सत्रे सर्वाधिकं रनं कृत्वा चतुर्थं क्रमाङ्के अथवा तस्मात् न्यूनं बल्लेबाजीं कृत्वा सर्वाधिकं रनस्य अभिलेखः एम.एस.धोनी इत्यस्य नाम्ना अभिलेखः अभवत् धोनी इत्यनेन २००७ तमे वर्षे एषः अभिलेखः कृतः, तस्मिन् सत्रे सः १५४ धावनाङ्कान् कृतवान् । अधुना धोनी द्वितीयस्थाने आगता सूर्यकुमारयादवः प्रथमस्थानं प्राप्तवान्।
पुरुषस्य टी-२०डब्ल्यूसी-क्रीडायाः एकस्मिन् सत्रे भारतस्य कृते सर्वाधिकं रनस्य स्कोरं कृतवन्तः शीर्ष-४ बल्लेबाजाः चतुर्थक्रमाङ्के वा तस्मात् न्यूने वा बल्लेबाजीं कृतवन्तः- १६४ रन – सूर्यकुमार यादव (२०२२) , १५४ रन – एम एस धोनी (२००७) ,१५३ रन – युवराज सिंह (२००९) , १४८ रन – युवराज सिंह (२००७) । अस्मिन् टी-२० विश्वकप-क्रीडायां एतावता सूर्यकुमार-यादवः ४ मेलनानां ४ पारीषु ५४.६६ औसतेन १६४ रनस्य, १८०.२१ स्ट्राइक-रेट् च कृतवान्, यस्मिन् २ अर्धशतकानि सन्ति एतावता तस्य सर्वोत्तमः स्कोरः ६८ धावनाङ्कः अभवत् ।