बिहारस्य किशनगञ्जमण्डलस्य समीपस्थस्य भारत-नेपाल सीमायाः गल्गलियासीमायां बुधवासरे रात्रौ सशास्त्रसीमाबाल् (एसएसबी)-पुलिसयोः संयुक्तकार्यक्रमे निरुद्धा एकः संदिग्धः पाकिस्तानीमहिला गुरुवासरे जेलं प्रेषितः। शङ्किता पाकिस्तानी महिला बुधवासरे निग्रहे गृहीता। यत् गुरुवासरे न्यायालये प्रस्तुतम्। तदनन्तरं सः कारागारे प्रेषितः ।
सपा डा. इनाम-उल-हक् मेङ्गानुः अवदत् यत् महिलायाः वीजायाः अवधिः बहुकालपूर्वं समाप्तः अस्ति। सः अमेरिकीनागरिकतां गृहीतवान् अस्ति। सा उत्तराखण्डे कारागारं गता अस्ति। सा महिला भारतात् नेपालं गन्तुं प्रयतमाना आसीत् । पृष्टा तदा सा किमपि सन्तोषजनकं उत्तरं दातुं न शक्नोति स्म । तदनन्तरं सः निग्रहे गृहीतः ।
जिला पुलिस कप्तान डॉ. इनाम-उल्-हक् मेङ्गानुः अवदत् यत् एषा महिला पाकिस्तानस्य निवासी अस्ति। परन्तु सः अमेरिकादेशस्य कैलिफोर्निया-नगरस्य नागरिकतां स्वीकृतवान् अस्ति । एसपी अवदत् यत् महिलायाः वीजायाः अवधिः समाप्तः अस्ति ततः पूर्वमपि सा उत्तराखण्डे गृहीता अस्ति तथा च सा ११ मासान् यावत् कारागारे अपि अस्ति। अस्य सूचना कोलकातानगरे अमेरिकीदूतावासं सहितम् अन्येषु स्थानेषु प्रेष्यते। महिलायाः नाम फरीदा मलिकः अस्ति, यस्याः प्रश्नोत्तरम् अपि प्रचलति। अद्य उक्ता पाकिस्तानी महिला कारागारं प्रेषिता अस्ति।