कोलकातानगरे पुलिसस्य विशेषकार्यदलेन (STF) गृहीतस्य अलकायदा-आतङ्कवादिनः प्रश्नोत्तरे अन्वेषणे च एकः आश्चर्यजनकः खुलासाः प्रकाशितः। आतङ्कवादिनः न केवलं पश्चिमबङ्गराज्ये अपितु देशस्य विभिन्नेषु भागेषु विस्फोटस्य षड्यन्त्रं कुर्वन्ति स्म ।
एसटीएफतः प्राप्तसूचनानुसारं आतङ्कवादी मोहम्मदहसनतस्य प्रश्नोत्तरे तस्य पुष्टिः कृता अस्ति। मालदानगरे तस्य निवासः अस्ति यतः पेनड्राइवः प्राप्तः । अस्मिन् “एकान्तवृक आक्रमणम्” एतैः आतङ्कवादिभिः योजना कृता आसीत् । तेभ्यः पेनड्राइवः प्राप्तः, यस्मिन् काले तेषां विस्फोटस्य योजना न केवलं पश्चिमबङ्गराज्ये अपितु देशस्य विभिन्नेषु भागेषु कृता इति ज्ञातम् आतङ्कवादीनां आक्रमणानन्तरं भारतं त्यक्त्वा बाङ्गलादेशं पलायनस्य अपि योजना आसीत् । तत्र सः बाङ्गलादेशस्य आतङ्कवादिभिः सह अपि निरन्तरं सम्पर्कं कुर्वन् आसीत् ।
अद्यैव राज्यपुलिसः कोलकातापुलिसस्य विशेषकार्यदलेन च मिलित्वा चत्वारः आतङ्कवादिनः गृहीताः। ज्ञायते यत् तेषां न केवलं विभिन्ननगरेषु आतङ्कवादीकार्यं कर्तुं योजना आसीत्, अपितु एकदर्जनाधिकानां विशिष्टनेतृणां लक्ष्यं कृतम् आसीत् । तेषां नामानि कोडभाषायां लिखितानि सन्ति, या डिकोड् कर्तुं प्रयतते । तस्य अन्ये बहवः सहकारिणः अपि मध्यप्रदेशस्य भोपाले निगूढाः सन्ति, यस्य विषये स्थानीयपुलिसः सूचितः अस्ति। अस्मिन् प्रकरणे अधिकानि गिरफ्ताराणि, अन्वेषणं च प्रचलति।