
ट्विट्टर् इत्यस्य नूतनः स्वामिना एलोन् मस्क् इत्यनेन घोषितं यत् इदानीं ट्विट्टर् इत्यत्र नीलवर्णीयटिकस्य मूल्यं ८ डॉलरं भविष्यति। एलोन् मस्कस्य अस्य निर्णयस्य विषये सर्वे आश्चर्यचकिताः सन्ति। परन्तु इदानीं एतस्य निर्णयस्य अनन्तरं एलोन् मस्कः ट्विट्टर् इत्यत्र नीलटिकशुल्कनिर्धारणेन क्रुद्धानां जनानां मीमद्वारा ताडितवान्।
उल्लेखनीयं यत् एलोन् मस्कः स्वस्य ट्विट्टर् खाते एकं फोटो साझां कृतवान् अस्ति। यस्मिन् सः द्वयोः भिन्नयोः विषययोः दरं भागं कृतवान् अस्ति। प्रथमे चित्रे एकः काफी दृश्यते। यस्मिन् तस्य दरः ८ डॉलर इति लिखितः अस्ति । अपि च, तस्य समयः तस्मिन् ३० निमेषान् दर्शयति। यत्र तु तस्मिन् एव चित्रे अधः नीलवर्णीयः टिक् दृश्यते । एतेन सह तस्य दरः ८ डॉलर इति लिखितः अस्ति । यस्मिन् ३० दिवसाः स्पष्टतया दृश्यन्ते।
एलोन् मस्कः मीम माध्यमेन ताडितवान्
चित्रद्वयेन सह इमोजी अपि वर्तते । प्रथमे चित्रे सः व्यक्तिः काफीयाः दरं दृष्ट्वा प्रसन्नः दृश्यते । यत्र द्वितीयचित्रे नीलटिकस्य मूल्यं दृष्ट्वा रोदिति। एलोन् मस्कः अस्य चित्रस्य माध्यमेन तान् जनान् ताडितवान् अस्ति। नीलटिकस्य कृते ८ डॉलरं दातुं निर्णयं कः प्रश्नं कृतवान्।
नीलटिकस्य कृते ८ डॉलरं दातव्यम्
वयं भवद्भ्यः वदामः यत् एकदिनपूर्वं एलोन् मस्क् इत्यनेन घोषितं यत् इदानीं भवद्भिः ट्विट्टर् इत्यत्र नीलवर्णीयटिक्स् कृते $ ८ दातव्यं भविष्यति। ट्विट्टरे ‘ब्लू टिक्’ इत्यस्य मूल्यं मासे ८ डॉलरं भविष्यति। अधुना ‘ब्लू टिक’ इत्यस्य कृते भारतीयरूप्यकेषु ६६०.६३ इत्येव मूल्यं दातव्यं भविष्यति। उल्लेखनीयं यत् विश्वस्य सर्वाधिकधनवान् एलोन् मस्कः अद्यैव ट्विट्टर् डील् इति क्रीतवान् । तदनन्तरं सः ट्वीट् कृत्वा अवदत् यत् इदानीं सः पक्षी स्वतन्त्रः अभवत्।