उत्तराखण्डस्य अनन्तरं यथा गुजरातसर्वकारेण एकरूपनागरिकसंहिता कार्यान्वितुं उपक्रमः कृतः, तथैव अन्यराजनैतिकदलानां सामाजिकसङ्गठनानां च प्रतिक्रियाः प्राप्तुं स्वाभाविकम्। भाजपाविरोधिदलानां प्रतिकूलप्रतिक्रिया यथा अपेक्षिता तथा अस्ति, परन्तु केचन मुस्लिमसंस्थाः एकरूपनागरिकसंहितायां अनुकूलतां दर्शयन्ति इति द्रष्टुं सुखदम्। अस्य अर्थः अस्ति यत् ते एकरूपनागरिकसंहिताविषये ये दुर्भावनाः निर्मिताः सन्ति, तेभ्यः मुक्तिं प्राप्नुवन्ति। दुर्भावनानिर्माणे केषाञ्चन राजनैतिकदलानां भूमिका अस्ति, तथाकथितबुद्धिजीविनः अपि योगदानं दत्तवन्तः। तेषां भागे एतादृशं वातावरणं निर्मितम् यत् एकरूपा नागरिकसंहिता केषाञ्चन समुदायानाम् विशेषतः मुस्लिमसमुदायस्य कृते उत्तमः न भविष्यति।
एतत् न केवलं निराधारं, दुष्टमपि अस्ति, यतः एषः संहिता देशस्य सर्वेषां नागरिकानां कृते भविष्यति, पंथं, जातिं, प्रदेशं च न कृत्वा। यदि एषः संहिता कस्यचित् वर्गस्य हितविरुद्धः स्यात् तर्हि गोवादेशे एतत् संहिता न कार्यान्वितं स्यात् । गोवानगरस्य पुर्तगालीशासकाः एकरूपं नागरिकसंहिताम् अङ्गीकृतवन्तः आसन्, भारते प्रवेशानन्तरं अपि सा अचलत् । गोवायां सर्वेषां सम्प्रदायानां जनाः निवसन्ति, अद्यपर्यन्तं तेन कोऽपि व्याकुलः इति न श्रुतम्। प्रश्नः अस्ति यत् देशस्य एकस्मिन् राज्ये या व्यवस्था प्रयोज्यः सा अन्येषु राज्येषु किमर्थं कार्यान्वितुं न शक्यते ?
संकीर्णराजनैतिककारणात् एकरूपनागरिकसंहिताविषये प्रसारितानां दुर्सूचनानां प्रतिकारार्थं अस्य संहितायां मसौदां प्रस्तुतुं आवश्यकम्। यदा एतादृशस्य मसौदे व्यापकरूपेण चर्चा भवति तदा एकरूपनागरिकसंहिता कस्यचित् समुदायविशेषस्य धार्मिक-सांस्कृतिक-अधिकारं प्रभावितं करिष्यति इति एतादृशी आशङ्का दूरीकृता भविष्यति। वस्तुतः एतादृशं किमपि न भविष्यति, यतः एकरूपा नागरिकसंहिता केवलं नागरिकाधिकारस्य विशेषतया महिलाधिकारस्य च रक्षणाय एव कार्यं करिष्यति।
एतदतिरिक्तं देशस्य जनानां मध्ये ते समानाः इति सन्देशं प्रसारयितुं कार्यं करिष्यति। यदा एषः सन्देशः आगच्छति तदा ते पक्षाः स्वयमेव निरुत्साहिताः भविष्यन्ति ये एकरूपनागरिकसंहिताविषये जनान् भयभीतान् कुर्वन्ति एव। गुजरातदेशे मैदानस्य मध्ये स्थितस्य आम आदमीपक्षस्य अभिप्रायः सम्यक् नास्ति इति वदन् राज्यसर्वकारस्य निर्णयस्य विरोधः कृतः इति हास्यास्पदम्। इयं विरोधार्थं विरोधराजनीतिः। अस्याः राजनीतिः स्थानं न अवशिष्टम्, यतः सर्वे जानन्ति यत् यदा निर्णयस्य विरुद्धं किमपि वक्तुं न भवति तदा केवलं सर्वकारस्य अभिप्रायः एव प्रश्नः भवति।