यशवर्धनः उत्तरप्रदेशस्य कानपुरमण्डले केवलं ११ वर्षीयः अस्ति तथा च सः अद्भुतप्रतिभायाः समृद्धः अस्ति। कतिपयदिनानि पूर्वं यशः स्वमातापितृभिः सह मुख्यमन्त्री योगी आदित्यनाथं मिलितवान् आसीत् । यशः सप्तमवर्गस्य छात्रः अस्ति तथा च सः सिविलसेवा, एनडीए, एसएससी आकांक्षिणः निःशुल्कं पाठयति। यशस्य मातापितरौ इच्छन्ति स्म यत् यशः प्रत्यक्षतया ९ कक्षायां प्रवेशं प्राप्नुयात्, विशेषाधिकारस्य प्रयोगं कृत्वा । यशस्य कृते ९ कक्षायाः प्रवेशं निर्देशयितुं बोर्डेन अनुमतिः दत्ता अस्ति।
उत्तरप्रदेशमध्यमिकपरिषदः नियमानुसारं कक्षा ९ छात्रस्य आयुः १४ वर्षाणि भवेयुः। माध्यमिकपरिषदः सचिवः अस्मिन् विषये जिलाविद्यालयनिरीक्षकात् प्रतिवेदनं याचितवान्। यशस्य परीक्षणं कृतम्, यस्मिन् यशस्य बुद्धिस्तरः १२९ इति ज्ञातम् । तदनन्तरं मध्यमपरिषद् यशस्य ९ कक्षायां प्रवेशं कर्तुं अनुमतिं दत्तवती ।
ज्ञातव्यं यत् कानपुरस्य चकेरीपुलिसस्थानस्य अन्तर्गतं शिवकात्रास्थानौ निवसन्तौ अंशुमानसिंह-कञ्चनयोः एकः पुत्री पुत्रः च अस्ति । पुत्रीनाम आन्वी पुत्रस्य नाम यशः। यशस्य माता कञ्चनः प्राथमिकविद्यालयस्य अध्यापिका, पिता अंशुमानसिंहः वैद्यः अस्ति । सप्तमवर्गस्य छात्रः यशः सिविलसेवानां सज्जतां कुर्वन्तः अभ्यर्थिनः पाठयति।
यशः अतीव प्रतिभाशाली छात्रः अस्ति। यशस्य पिता अंशुमानसिंहः कथयति यत् यशस्य माता प्राथमिकविद्यालयस्य अध्यापिका अस्ति। यदा यशः अतितरुणः आसीत् तदा तस्य पत्नी औरैयामण्डले तस्मिन् समये नियुक्ता आसीत् । यशः मातुः सह विद्यालयं गच्छति स्म । बाल्यकालात् एव सः अध्ययने अतीव रुचिकरः आसीत् । अध्ययनद्वारा एतत् पराक्रमं तेन प्राप्तम् ।